पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (देवताधिकरणम १-३-७) ५३५ प्रत्यक्षग्राह्मवेदत्वपत्र प्रत्यक्षशब्दार्थ इतेि नातिप्रसङ्ग इति भावः । तद्रतजात्या संबन्धग्रहणादिकमिति गत्वाद्यात्मनैव गकारादीनामर्थसंबन्धः, न व्यक्तिरूपेण । यथा घटादीनां न व्यक्तिरूपेण वाच्यत्वम् ; अपि तु जात्यात्मना – तद्वदिति भावः । ननु वाचस्पत्ये, 'वाचकशब्दप्रभवत्वं हि देवानामभ्युपेत्यम् । वाचकत्वं च न तावद्वर्णानां संभवति; प्रत्येकं चाचकत्वे वर्णान्तरवैयथ्र्यात् । क्षणिकेषु च क्रमिकेषु समुदायाभावान्, न च स्फेटस्य वाचकत्वं संभवती' त्येवं प्रकारन्तरेण स्फोटविचारसङ्गतेः संपादितःात् नासङ्गताभिधानम् । भूतभाविसर्धकरणस्य नित्यत्वावश्यम्भावेन तत्समर्थनमपि सङ्गतमित्यस्वरसदाह किञ्च नित्यानामपीतेि क्षणभङ्गुरत्वादिति । ततश्च नित्यत्वं तद्विशिष्टस्य कथमपि साथयितुं न शक्यमित्यर्थः । ननु न िवशिष्टस्य नित्यत्वं प्रसाध्यते ; किन्तु क्रेवलवर्णानामेवे त्याशङ्कयाह अर्थानबोधै प्रयोजनििते । आनुर्वीविशिष्टरूपेण वाचकत्वत् आनुपूट्र्याश्च नित्यत्वादित्यस्य दृष्टान्तमाह पृथिव्या धटरूपेणेति । विरोधाचेति । ब्रह्मणः सर्ववेिधकारणत्वादबिरोधादित्यर्थः । सौत्रं पद्मेत्रं व्याख्यातमिति । एवमपि व्याख्यातमित्यर्थ । शाङ्करभाष्ये , “ प्रयक्षं हि श्रुतिः; प्रामाण्यं प्रत्यनपेक्षत्वात् । अनुमानं स्मृतिः, प्रामायं प्रति सापेक्षत्वात् ? इत्यपि प्रतिपादितत्वादित्यपि द्रष्टव्यम् । यदि कचेिदेवमपीति । । ' अक्षर ननु शब्दविरोध परिहारार्थमिन्द्रादिशब्दानामिन्द्रत्वाद्विजातिववित्वे हेतूकतव्ये विक्रम सूत्रकृता देवानां शब्दभवत्वं वर्णितमिति चेत्-उच्यते । जातिावित्वं तावत् पूोत्रेन्द्रादिगत जातिसिद्धसापेक्षमिति तासामेव जातीनां सिद्धये देवादीनां वेदोपवर्णिततत्तन्नाम रूपानुसन्धानपूर्वकं प्रजापतिना सृष्टत्वं सूत्रे चतिम् । तेन. हि पूर्वोतरेन्ादिषु घटदिष्विव नाम्नामाकृतीनां च समानत्वं सिद्भयतीति तेषां नाम्नां साक्षादिन्द्रादिषु प्रवृत्तिनिमित्तभूताः समनकृत्यभिव्यङ्गयाः इन्द्रादिगतः जातयः सिद्धयन्ति । साक्षा जातिवाचित्वस्य हेतूकरणे तु इन्द्रत्वाद्विजातीनां पूर्वेक्ष्यसंमतावेनसिद्धिशङ्क स्यात् । यद्यपि तासां जातीनां साक्षात्साधकं समाननामरूपत्वं सूतंयितुं शक्यम् ; लस्योदाहरिष्यमाणश्रुतिसिद्धत्वात् – तथाऽपि तद्धेतुदाढ्यर्थ तस्याप्युप पादकं देवानां: शब्दप्रभवत् सूत्रितम् । सेऽ.ि हेतुः समानामरूपत्वादित्यत्र