पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता दर्शयिप्यते । किञ्च,

  • अत

प्रब च नित्यत्व' मियुत्तरसूत्रे अतश्शब्देन अत एव च नेियत्वम् १-३-२८ बाचित्वमिति । यद्यपी.द्रवसिष्ठादिशब्दानामाकृतिवाचित्वभर्थानित्यत्वशङ्काव्युदास एवोपयुज्यते; न तु शब्दनित्यत्वशङ्काव्युदासे इति नास्मिन् सूत्रे इन्द्रवसष्ठादि शब्दानामाकृतिवचित्वमुपन्यसनीयम्--तथापीन्द्रादिशब्दानामाकृतिवाचित्वान यथा अर्थानित्यत्वशङ्काया नावक्शः, तथा मन्त्रकृत्वेन चिदभिमनागपि वसिष्ठेन्द्र दीनां वेदशब्दभवत्वस्य प्रमाणसंप्रतिपन्नतया म.त्कृत् म्त्रद्रधृत्वमेव; अतो नानित्यत्व शङ्कत्येवमिद्रवसिष्ठ दीनामतिवावित्वकथनस्य दृष्टान्तार्थत्वमेवेत्यत्र तात्पर्यम् । श्रुनिरपि ऋपिज्ञानपूर्वकमेवेति । ऋर्दिष्टा । यदि हि कर्ता स्थात, तर्हि कर्तृज्ञानपूर्वकमेवानुष्ठयं दर्शयेदिति भावः । * यो ह वा अविदिार्षेयच्छन्दंदैवत ब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयती' नि पाठः । दाशतय इति । ऋग्वेदगत! ऋच इत्यर्थः । पुरावृत्तानीति । अस्यायिा इत्यर्थः । शर्वर्यन्त इति । प्रलयान्त इत्यर्थः । तान्येवैभ्य इति । एभ्यो वेदेभ्य एव हेतुभ्य इत्यर्थः । ईश्वर प्रणीतत्वविरोधादिति । यद्यपीश्वरप्रणीतेष्वष्यादौ प्रकृत्वं वठादेः संभवति, तथापि प्रोक्तमित्यस्य उक्तमित्यर्थ इत्यभिपेत्यै-दुक्तमिति द्रष्टव्यम् । दृष्टवेदभागत्वे प्रमाणमिति । यद्यपि क् ठकशब्दस्य कठेन प्रोक्तं छन्द्र इत्यर्थे, * कलावैिशम्पाय नान्तेवासिभ्थश्च ?) इति वैशम्पायनातेवासि त् णिनि प्रत्यये, तदन्तस्य, “छन्दो ब्राह्मणनि च तद्विषयाणि ' इति सूत्रेण ध्येतृचेद्वितृविषयत्वनियमेन, * तदधीते तद्वेद ! इत्यर्थविहितस्य प्राम्यती.प्रत्ययस्य , “ भोक्त लुक् ! इति लु,ि ििन प्रत्ययस्य चै, * कठचरकाल्लुक् " इति लुकि क्ठा ; ततः, तेषामाम्नाय इत्यर्थे विवक्षिते, “गोत्रचरणद्वयुन्' इति सूत्रेण , 'तस्येद ' मित्यविशेषेण शैषिके प्बथेषु प्राप्तम्य, * चरणाद्धर्माम्नायो; !! :f धा:िकेनानयोरर्थयोरेव संभवतीति नियमात् तयोरर्थयोर्यु कृते काटकमिति भवतीत्येव शाब्दिकैर्युत् निर्देशित - तथाऽ,ि “लुब्योगाप्रख्यानात्' इति सूत्रोक्तन्यायेन एतादृशर्य गिकार्थाप्रतीते