पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दे प्रताधिकरण: १-३-७) t५३७ अनेन, *शब्द इति चेन्नात: अभवत् ' इति सूत्रोक्तमर्थनित्यत्वमक्षिप्यते । शब्दस्य चा भावादित्यनेन, 'अत एव च नित्यत्वमिति सूत्रेोक्त शब्दनित्यत्वमाक्षि प्यते । ततश्च शब्दार्थानित्यत्वक्षेपपरिहारपरमिदं सूमिति भावः । प्रपञ्च ग्राहादित्वमाश्रयणीयमिति । न तु मध्ये प्राकृतप्लयःऽभ्युपगन्तव्य इति भावः । समाननामरूपत्वाचावृतावप्यविरोधेो दर्शनान् स्मृतेश्च १.३.२९. श्र यो ब्रह्माणं विदधाति पूर्व 'मि युदाहरिप्यमाणं श्वताश्वतरं देवान्तरपरमेिति न भ्रमतव्यमिति भाव । तत्कृतवेदनित्यत्वेति । वेदस्यापि कल्पान्तरीयऋग्वेदाद वेदसमानामरुपत्वात् कल्पन्तरीयानुपूर्वीलक्षणरूपसमानरूपत्वाच्च नियतानुपूर्वीकव लक्षणं शब्दनित्यत्वमुपपद्यते। इन्द्राद्यर्थानामपि समानामरूपतया समानाभरू५lभ व्यङ्गय जातिवाचितया नित्यत्वमिति द्वयमप्युपपन्नमित्यर्थः । युगपत्सर्गप्रलयमिति ।

  • न कदाचिदनीठशं जगत्” इति प्रकृतप्रलयानभ्युपगन्तृमीमांसकैरित्यर्थः ।

अपूर्वक्रमेति । पूर्वानुपूबिसट्टशक्रमेत्यर्थः । इयांस्त्वितीति । ततश्च तदखास्विि भाप्ये तच्छब्देन तेनैव क्रमेणोश्चर्यमाuत्वस्यैवांशस्य परामर्श इति भावः । संस्कारानपेक्षमित्यत्र स्वोच्चारणजन्यसंस्कारमात्रपरवेन सङ्कोचो निषप्रमाणक इत्य स्वरसादाह या संस्कारानपेक्षमिति । ननु सर्वपदार्थानामपि सर्वदा . परमात्म बुद्धिस्थतथा नित्यानित्यपदार्थविवेक एव न स्यादित्यपि ऋतुं शक्यतः केय माशङ्का । न हि बुद्धस्थत्वमात्रेण सत्वमप्यस्तीत्याशयवानाह सर्वदा पूर्वपूर्वेति । पैरुपेया रुपेयत्ववैषम्यमिति । अत एव वेदावेदवैषम्यं चेति भावः । संप्रदाय प्रवर्तकसद्भावमात्र इति । परमात्मनः प्रवर्तकस्य सद्भाव इत्यर्थः । उदाहुवचन जातस्य समानामरूपत्वे प्राणत्वाभावादाह उदाहृनवचनजातं प्रदर्शनार्थमिति । हिंस्राहिसे इति । पूर्वं हिंस्रस्तद्वासनाiतिस्सन् हिंस्रतामापाद्यते; एयमहिं स्रादयोऽपीत्यर्थः । सिपाधांयतिरूपेणेति । कल्पन्तरे लेिप्सितेन्द्रभावः पुरुष तत्कल्पवर्तिनमिन्द्राराध्य कल्पान्तरे इन्द्रत्वं प्रातीत्यर्थः । पूर्वपूर्वाग्रीन्द्रादि