पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ श्रीरङ्गरामानुजमुनिविरचित १तयेति । तत्क्रनुन्यायादिति भावः । यौगपद्येन प्रवाहनश्चेति । एकसमयो पन्नान्यपि बहून्यण्डानेि संभवन्ति ; केषुचिःण्डेष्विदानीमुत्पद्यमानेषु पूर्वकालो पन्नान्यः ण्डानि संभवन्ति, ततश्च कल्पादौ एकस्य चतुर्मुखस्य भानसमये तादात्विकाण्डान्तर्गतचतुर्मुखस्यापि भानादैकक्षेत्रज्ञमतिपन्नत्वं नास्ति, पूर्वोत्पन्नाण्डगत चन्नुर्मुखस्पृष्टमहर्षीणामपि भा: च नैकक्षेत्रज्ञमान्प्रतिपन्नत्वमस्तीति भावः । सैव श्रुतिरिति । तसातीय, “ाचा वेिरूपनेित्या' इत्यादि श्रुतिरेवेत्यर्थः । प्रथम विकल्पे द्वितीयं शिरः शङ्कते एकस्य प्रतिभूतवाक्यन्धमिति । ईश्वराप्त्यधग मानुगुणेति । चतुर्मुखानां सर्वेषां ईश्वरप्तत्वनिश्चयशालेितया ईश्वरोपदिष्टवेद नित्यत्वेन शङ्कोन्मिषतीति भाव । इदमुपलक्षणम् : इतरेषामपि वैदिकानां शङ्कोन्मिषतीति द्रष्टव्यम् । बाह्यहेतूस्थेति । पौरुषेयत्वशब्दार्थसंबन्धनित्यत्वादि मूलेत्यर्थः । आन्तरहेतूत्थेति । अर्थवादानां हेतुसमर्पक तथैवान्वस्य वक्तव्यधेन तसापेक्षतयाऽप्रामाण्यमित्यादिरुपेत्यर्थः । सन्देद्दलक्षणाप्रामाण्य इति । प्रक्रमस्थ वियुद्देशग सामान्यवाच्यक्तपदानुरोधात् औपसंह रिकार्थवागतघृतपदं द्रवद्रव्याल लक्षकं वा स्यात्, उत विध्यविरोभ्यर्थवादगाविध्यपेक्षितविशेषेोपनायकवृनपदमुख्य त्वानुरोधादत्पदं()वृतमात्रपरं बास्यादित्यनध्यवसायादश्रामाण्यमिति पूर्वपक्षे उपक्रमगत विध्युद्देशगतस्यापि अक्तपदस्यौपसंहारेिकार्थवादादेरपि बाधाभावात् वाक्यशेषवशेन घृतेनक्ता इत्यध्यवपथात् प्रामाणमिति गुरुमते निर्णीतमिति भावः । अभिधान वृत्तिरिति । शब्दशक्तिरित्यर्थः । तदात्पक्षे समानिित । सिद्धऽपि वेदप्रामाण्ये नित्यत्वे च सिद्ध प्रकृतप्रलये संप्रदायप्रवर्तकाभावेन शब्दार्थयोरनित्यत्वशङ्कायां प्राप्तायां महाप्रलयेऽपि संप्रदायप्रवर्तकपरमात्मसद्भावो वाक्यान्तरदवसीयत इति समानमिति भावः । इयमेव प्रतिबन्दीति । वक्ष्यमाणेत्यर्थ । संदेहलक्षणा प्रामाण्यनिवृत्तिरेिनीति । वक्रकमिति शेषः । परिहारस्तुल्य इति । पूर्वोक्तः परिहारस्तुल्य इत्यर्थ । इति देवताधिकरणम् (७)