पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (मध्वधिकरणम १-३-८) ५३९ मध्वधिकरणम् (८) - - - भध्यादिइरसंभवादनधिकारं जैमिनिः १-३-३०. असै वा आदित्यो देवमधु । तस्य द्यौरेव तिरश्रीनबंशोन्तरिक्षमपूप मरीचयः पुत्रः । तस्य ये पाञ्चो रश्मयः तां एवास्य प्राच्यो । धुनाड्यः ऋच एवं मधुकृतः । ऋग्वेद एव घुप्यम् । ता अमृता आपः । ता वा एता ऋचः एतमृग्वेदमभ्यतपन् । तस्यभितप्तस्य शस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽज्ञायत । तद्भयश्चरत् । तदादित्यमभितोश्रयत् । तद्वा एतद्यदेतददित्यस्य रोहिते रूपम् । अथ येऽस्य दक्षिणा रश्मयः, ता एवास्य दक्षिणा मधुनाङध । यजूंप्येव मधुकृतः यजुर्वेद एव पुष्पम् । त। एत अष्टा आपः । तानि वा एतानि यजूंछ एतं यजुर्वेदमभ्यतान् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीभन्नाद्य रसेऽजायत । तद्वयक्षत् । तदादित्यमभितंऽश्रयत्। तद्वा एतद्यदेतदादित्यस्य शुकं रूपम् । अथ येऽस्य प्रत्ययो रश्मयः, त एवास्य । प्रतीच्यो मधु ।ङयः । सामान्येव मयुकृतः । सामवेद एव पुष्पम् ! ता अमृता आपः । तानि वा एतानि सामानि एतं सामवेदमभ्यतपन् । तस्याभिप्तस्य यशस्तेज इन्द्रयं वीर्यमन्नर्थे रसोऽजायत। तद्वयक्षत् । तदादित्यमभितोऽश्रयत् । तद्वा एतद्यदेतददित्यस्य कृाणं रूपम् । अथ येदञ्चो रश्मयः, ता एवास्योदीच्यो मधुनाङथः । अथर्वाङ्गिरस एव मधुकृतः इतिहासपुराणं पुष्पम् । ता अमृता आप: । ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यपतन् । तस्याभितप्तत्य यशस्ते: - तद्वा एतदादित्यस्य पर कृष्णं रूपम् । अथ येऽस्योध रश्मयः ता एवास्योध्र्वा मधुनाड्यः गुह्या एवादेश) मधुकृतो ब्रव. पुष्पम् । ता अमृता आस्ता एव एते गुह्या आदेशा एन् ब्रह्माभ्यतपन् । तस्याभितप्तस्य यशस्तेज– तद्वा एतद्यदेतदादित्यस्य मध्ये क्षेोभत इंव । ते वा एते रसानां रसाः । वेदा हि रसlतेषामेते रसाः । तानि वा एतान् मृतानाममृानि ; वेदा हामृताः; तेषामेतान्थमृlनि । तद्यत् प्रथमममृतं तद्वसव उपजीवन्ति अशिना मुखेन । न वै देवा अक्षन्ति न पिबन्त्येतदेवामृतं दृष्टा तृप्यन्ति । त एतदेव रूपमभिसंविशन्ति ।