पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० श्रीरङ्गरामानुजमुनि विरचेित एतस्माद्रपादुद्यन्ति स य एतदेवममृतं वेद , वसूनामेवैको भूत्वा अनैिव मुखेन एतदेवामृतं दृष्ट्र तृप्यति । स य एतदेव रूपमभिसंविशत्येतस्माद्रपदुदेति । स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता, सूनामेव तावदाधिपत्यं स्वाराज्यं पत अथ यत् द्वितीयःमृतम् तदुद्रा उपजीवन्ति इन्द्रेण मुखेन । न वै देवा - रुद्राणागेवैको भूवा इन्द्रेणैव मुखेनैतदेवामृतं ऋष्ट तृप्यति – एतस्मा दूपादुदेति । स याव:ादित्यः रस्तदुदेता पश्चादस्तमेता द्वितावद्दक्षिणत उदेता उत्तरसेऽस्तमेता } अथ यत् तृतीयगमृतम् । तदादित्या उपजीवन्ति चरुणेन मुखेन द्वितात् पश्चादुदेता पुरस्ताद्रस्तमेत आदित्यानामेव तावदाधिपस्यं स्वाराज्यं धेता। अथ. यचतुर्थममृतम् । तन्नरु: उपजीवन्ति सोमेन सुखेन मरुतामेवैको भूत्वा सोमेणैव मुखेन स याबदादित्यः पश्चादुदेता पुरातभेता द्विस्तादुत्तरत उदेता दक्षिणतंऽस्तमेत् ! मरुतमेव तावदाधिपत्य स्वाराज्यं पता । अथ यत्पञ्चममृतम् । तत्साध्या उपजीवन्ति ब्रह्मणा । मुखेन .. सध्यानामेको भूत्वा ब्रह्मणा मुखेन एतदेवामृतं दृष्टा स यावदादत्य उत्तरत उदेता दक्षिणोस्तमेता द्वितावदूर्व देता अर्वाङतमेता साध्यानामेव तावदधिपत्यं स्वाराज्यं पर्येता । अथ तत ऊध्व उदेत्य नैव देता नास्तमेसा एकल एव मध्ये स्थांत । तदेष श्लोक । न वै तत्र स निम्लीच नोदियाय कदाचन । देवास्तेनाहं सत्येन : विराधिषि ब्रह्मणा ।। इति । न हवा अस्मा उदेति न निम्लोचति सकृद्दिव॥ हैवास्मै भवति, य एतामेवं ब्रह्मोपनिषदं वेद । तद्वैतत् ब्रह्मा प्रजापतय उवाच, प्रजापतिर्मवे, मनुः प्रजाभ्यः । तद्वैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रझ प्रोवाच । इदं वाव तज्ज्येष्ठाय पुलाय पिता ब्रह्म प्रयत् , प्रणाय्याय वाऽन्तेवासिने । नान्यसै कसैवन । यद्यप्यसा इमामद्भिः परिगृहीi धनस्य पूर्णा दद्यात् , एतदेव सतो भूय इयेतदेव ततो भूय इति । अस्यार्थे:-देवमधु । देवानां मोदनत् मध्विव मधु । नन्वादित्यस्य कथं मधुत्वमित्यत आह छैौरेवेति । तस्य मधुनो धैरेव दृलोक एव तिरश्रीनवंशः । अन्तरिक्षं मध्वपूपः । मध्वाश्रयापूपो हेि तिरश्चीनवंशलास्सन् लम्बते । एवमन्तरिक्षमपि लोकल लम्त इव भातीत्यतो मध्वपूपत्वम् । भरीचय