पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (मध्चधिकरणम् १-३-८) ५४१ पुत्राः । मरीचिशब्देन मरीचिस्यास्सविलकृष्टा भौग्य आप उच्यते । ताः पुत्रा इव पुत्राः भ्रमरोजभूतः मध्वपूछिद्रस्थः सूक्ष्-कीटा इत्यर्थः । तस्य यू ग्राञ्च इति । तस्यादित्यस्य ये प्राञ्चो रश्मयः ता एव मधुनाड्य , = मधुच्छिाणेि । ऋच एव मधुकृतः । ऋङमन्त्रा एव भ्रमराः । ऋग्वेद एव पुष्पन् । ऋग्वेद चिहितं कर्म पुष्पस्थानीयम् । ता. अमृता आपः । ताः कर्मणि प्रयुक्ताः सोम्यपयोरूपाः, अौ प्रक्षिप्ताः, पाकाभिनिवृत्त। अमृताः = अत्यन्तरसवत्य आपो भवन्ति । ता । एता ऋचः पुष्पेभ्यो रस, दान। भ्रमरा इव एतदृग्वेदः चिहित कर्म पुष्पस्थानीयमभ्यपन् = अभिनापं कृतवत्य इव । एता ऋचः कर्मणि प्रयुक्त ऋ भर्मन्त्रैः शास्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म धुनेर्वर्तकं रसं मुञ्चन्त, पुष्पमिव भ्रमरैराचूप्यमाणम् । ततः यशम्ते इन्द्रियं वीर्यमित्यादीनि फलान्युत्पन्नानि । तद्वयक्षरत् = विशेषेणाग त्; गत्वा चादित्यनभिन = सवितु पूर्वभागमाश्रितवदित्यर्थ अयमिह निलितार्थः - रोहितं शलं कृष्णं परःकृऽ मध्ये क्षोभत इवेत्युक्तानि पञ्च रोहि दिीनि अमृतानि प्राग द्यः:देशस्थितरश्मि नाडीतः तत्तद्वेदोक्तर्भकुसुमेभ्य: तद्वैदिकमन्त्रः धुकैरैरादित्यमण्डलमानीतानि सोमाज्यपयःप्रभृतिद्रव्यनिष्पन्नानि यस्तेजो वीर्यमेिन्द्रियमेित्येवमस्मकानि आदित्यम्धुसंबद्धानेि वाद्युपजीव्यानि चिन्तयतां फलं स्वादित्राप्तिरित्युच्यते । अथ येऽस्य दक्षिण रश्मयः इत्यादि स्पष्टम् । परः कृष्णम् * अतिशयेन कृष्णमेित्यर्थः । गुह्या एंवादेश = रहस्यादेशlः । काङ्गविषयोपासनानि च । ब्रोब पुष्पं - प्रणव एव पुष्पम् ! मध्ये क्षेोभत इव = चलतीव समाहितदृष्ट दृश्यते । वसब उपजीवन्ति अझिनैव मुखेन्= अप्रिधानास्सन्तः उपजीव तीत्यर्थः । स्वाराज्यं पता = अनुभवति । द्विस्तावत् = द्वगुj कालं दक्षिणत उदेता । एवमुत्तरवाऽपिं । एकल: = एकस्वभाव इत्यर्थः । न निश्लोचति = न स्तमेतीत्यर्थः । ननु प्रतिपाद्यविशेषे निरुपिते इन्द्रस्याधिकरोऽपि सिद्ध इति । 'धि कार निरूपणाथै नेदमधिकरणमारम्भणीयमित्यस्वरसादहः क्रिश्च तन्त्रोपक्रभमात्र इति । उक्रमोपसंहयोः सर्वात्मना विरोधं मन्वानश्चोदयति कथं तहति । अर्थि त्वाद्यसंभन्नह्मोनिपथ्र्वेति । यद्यप्युपक्रमोपसंहारोर्नि:णनिरुपणे न विरोध