पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता तथाप्युपसंहारापर्यालोचनदशोत्पन्नमक्रभगतादित्यवस्वादिशब्दजन्यापातप्रतीतिमवलम्व्य पूर्वं क्षिप्रतिभोदम इति भावः । भाष्ये आदित्यस्यांशानां वस्वादिभिर्भुज्य मानानामिति । नन्वादित्यांशानां बस्त्रदिपञ्चदेवगणोपजीव्यानां मधुविद्याया मुपास्यत्वं चेत्, वस्वादीनां तदधिकारे काऽनुपातिः ? न हि स्वोपजीव्यत्वे नान्यस्योपासनं विरुद्धम् । तथा सयुपासन्मात्रोच्छेदप्रसङ्गत् । सर्वेष्वध्युपसनेषु स्वापेक्षयल्कृष्टत्वस्वोपजीव्यत्वादीनामवश्यानुसन्धेयत्वाच्च । विश्व उ:जीवकपश्चदेव गणान्तःपतिनां वस्वादीनां पञ्चगणोपजीव्यपञ्चामृतोपासनास्वनधिकारे सर्वेश्वरस्व प्रकारकोपासनायां कस्यापि जन्तोरधिकारे न स्यात् ; सर्वमध्ये स्वस्याप्यनुप्रविष्टत् । तत्कथमयं पूर्वपक्षः, कथं वा एतत् क्षाभ्युपगमेनैव स्वादित्याद्यपस्थं ब्रह्म उपास्यमिति सिद्धान्त इतेि चेत्-उच्यते-' तं देवा ज्योतेिषां ज्योतियुहोंuसते ऽमृत 'मिति श्रुतिबलात रोहेितदिपञ्चामृतोषाप्तकत्वमपि न संभबतीत्यत्र तात्पर्यfि । ५४२ उभयविपयपरविद्यास्विति । जीवविशिष्टपविषयविद्यास्वित्यर्थः । ननु प्राणविशायामप्यवस्थ भेदेन विरोधसमाधानस्य प्रागनुपादत्वात् , तस्या अप्येतदधि करणविषयत्वं युक्तमित्यनिप्रपन् शक्तस्वाशक्तत्वप्रीणनीयवीणयितृत्वफलप्रदत्वार्थि त्वादिमुखे ! कर्मकविरोध:न्तरं च दर्शयन् पक्षान्तरमाह यद्वा स्वयमेय. स्वाभीष्ट संपादनाशतेनेत्यादिना। ननु कथं पाणविधायामपि वक्ष्यमाणन्यायोपजीवनेन परिहारः। मधुविद्यायां ब्रह्मात्मकत्वेनोपासनं विवक्षितमिति हि वक्ष्यमाणन्यायः प्राणविद्यायामन पेक्षित । तत्र हि शरीरभूते जीचे उपासिते परमात्मा प्रीणातेि. फलं च । प्रयच्छतीति संभवत् न प्रीणनीयत्प्रीणयितृत्-विरोधः, प्रीणनीयत्वस्य परात्मगत त्वदिति समाधानस्य तत्र संभवादित्याशङ्कय – विरोधान्तरसlधानस्य तथा संभवेऽपि प्रकपीमकर्षगविरोधस्यावस्थाभेदेनैव परिहरणीयत्वादित्यभिप्रेत्याह प्राणविद्या । त्वमिति विरोध इत्यर्थ । ब्रह्मात्मकन्या परिहारस्त्िित । अ स्थाभेदेन परिहार इत्यर्थः । प्राणविद्यायां ब्रह्मात्मकत्वस्यो,ास्य कोटिनिवेशासंभवेनं बद्धमुक्तावस्थाभेदेन परिहारः, मध्वदिविद्यायां तु ब्रह्म क्वावस्तद्राहित्याभ्यामुपास्योपासकभेद इति ६