पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४३ भावं तु बादरायणोऽस्ति हि १.३.३२ भाप्ये खावस्थत्रोपापनेति । स्वोपजीन्थरोहिम दिपञ्चामृतावच्छिन्न ब्रह्मोपासनसंभव इत्यर्थः ; न तु 'चसव उपजीवन्तीत्यत्र वसुशब्दस्यैव वस्ववस्थत्रह्म परवमिति मन्तव्यम्; तथार्थकल्पने प्रमाणाभावात् । अपाप्तार्थ.प्यथै केिचिद श्रयणरू स्योपजीवनस्य बस्वस्थ ब्रह्मण्यसंभवाच । 'वसूनामेवैको भूत्वेत्यत्र एकस्मिन् ब्रह्मणि बहुवसापेक्षनिर्धारणस्थ वा, उपासितुः ब्रह्मभावापतेर्वा असंभव च । अतः एव चोत्तरत्र , 'वस्वादोग्यभूनादित्यांशस्य विधीयमानमु सन ' ति भाप्यभिति द्रष्टव्यम् । अब्रहो:ासनपरत्वेन यैव्याख्यानमिति। “ न ह वा अस्मा उदे,ि न निम्रोचती । हैि ब्रह्माप्तिकथनं वस्वादिभाद्वारा क्रममुक्तिपरम् ; ब्रह्म पनिषदछब्दोऽपि वेदोपनिषत्पर इति व्याख्यानं क्रुिष्टार्थकत्वादनादरणीयमित्यर्थः । उपास्यत्वं च वस्वादिभेोयादित्यांशमावस्येति । न च वयुसमुदायस्योपास्यत्वमिति पूर्वग्रन्थ विरोध इति वाच्यम्; भेतृत्वेन वस्वादिसमुदायस्योपास्यत्वम्; भोग्यत्वेनादित्यां शस्योपास्यत्वमितेि विरोधाभावात् । तथासुसन्धानमेव प्रयोजनमितीति । ननु यद्वद्याप्रकरणे देोपास्यवदेवफलप्रदत्वादिकं न श्रुम्, न तत्र तस्यानुमन्धेयत्वम् । यत्र तु श्रुतम्, तत्र देवाविग्रहादिसाधनाभावेऽपि देवोपास्यत्वं संभ त्येवेति देवो ास्यत्तानुसन्धाने इदमधि रणद्वयं कथमु:युज्यतमिति चेत्-सस्यम्। अनारोपित देवोपास्यत्वानुसन्धानार्थभेिदं निरूपणमिति द्रष्टव्यम् । इदमप्युपलक्षणम् - देवता नामसिद्धेौ मधुविद्यादीनां तत्तद्देवतापदा सः फळे न भवे ! वरुणग्रहनिर्मो कादिबत् चाधिस्य श्रुतत्वेऽपि विधेयक्रियाफलायोगात् । किं त्वन्यदेव फलं कल्प्यं स्यात् । अन्तरादित्यवेिद्यादिषु आदित्यदिदेवताद्यन्नर्वर्तित्वेन ब्रह्मोपासनं न पश्वामिविद्यायां च अर्चिराद्यभिमानिदेवताविशेषा: मार्ग र्वत्वेन न विन्नीयः स्युः । अरादीन्यचेतनान्येव तथा चिन्तनीयानि स्युः । तथ, “तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वपक्षीयस्वेप्ति भक्षयन्ति, एवमेनांस्तत्र भक्षयन्ति ?, * यथ ह वै बहवः पशवो मनुष्यं भुञ्जूयुः, एवमेकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमाने अत्रियं भवति, किमु बहुषु ! तस्मादेषां तन्न प्रियम्, यदेत