पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ श्रीरङ्गरामानुजमुनिविरचिता मनुष्या विद्युः " इत्यादिश्रुनिषु कर्मदेवभावं प्राप्तानां तमप्राप्तानां च मनुष्याणां यावज्जीयमाजानदेबभृयभावोत्तया वैराग्यं न सिद्धचेत् । एतादृशस्याभिमतस्य सिद्धिः प्रयोजनं देवताद्रवप्रसाधनस्य । “तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुणपवितो. लोकः क्षीयते ”, “जायस्व ग्रिस्वेत्येत् तृतीयं स्थानम्, तेनासौ लोको ने संपूर्यते – तस्मात् जुगुप्सेत ' इत्यादिमन्त्रार्थवादैः इति मध्वधिकरणम् (८) अपशूद्राधिकरणम् (९) शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हेि १-३-३३ सङ्गतिरित्याहेति । सङ्गतिरित्यनिप्रवाहेत्यर्थः । तदुपसंहारेति । उ१ संहारः-८अनुष्ठानम् । नैरपेक्ष्योत्तम्भकतयेति । ननु शूदत्यामन्त्रणपूर्वकमितिहास पुराणश्रवणादर्शनेन कथं तस्य नैपेक्ष्योतम्भकत्वम् । अतः शूदत्यामन्त्र्य ब्रह्मविद्यो पदेशात्, शूद्रत्यामन्त्रणं शूद्रस्य ब्रह्मविद्याविकारे साक्षादेव लिङ्गमत्येव सुचमिति चेत्-सत्यम् । मार्गान्तरस्य मार्गन्तरादूषकत्वन् तथोक्तमिति द्रष्टव्यम् । वेदादेव ब्रह्मावगतिरिति । ब्र,विद्यानुष्ठानोपयुक्तब्रह्मागतिरित्यर्थः ; एवमुतरत्रापि; इति हासपुराणlदिना ब्रह्मावगतिमात्रस्य सिद्धान्तनाऽपि प्रत्यास्यातुमशक्यत्वदिति द्रष्टत्यन् । विद्याशब्दं व्याचष्टे विद्या-वेदविद्येति । अत्राध्ययनमिति कचित्पाठो दृश्यते । स तु लेखकस्खलनकृतः । अध्ययनजन्यस्य कर्मानुष्ठानौपयिकाङ्ग कलापदिज्ञानस्य वा वेदस्य वा विद्याशब्देन ग्रहण ईनया अध्ययनस्य विद्याशब्देन ग्रहणानत्वादिति द्रष्टव्यम् । यद्वा विद्याभावादित्यस्य अध्ययनसंस्कृतविद्याराहि त्यपरव!}द्योतनाथ अध्ययनपदमुपातम् । अमिशब्दं व्याचष्ट अग्रिः आहित इति। आधानसंस्कृनाहवनीयादिरित्यर्थः । अत्र क्रमस्यविवक्षितत् अमविद्याशब्दयोः व्छुक्रमेण व्याख्यानं न दोष इति द्रष्टव्यम् । ननु तस्मात् शूद्र इति । ननु कथमस्याः शङ्कायाः उत्थानम्; प्रागेव साक्षत्.परंपरया वा झोपासने अभि