पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) विद्यासाध्यत्वस्य निरस्तत्वादिति चेन् – अल केचित्,-' तस्मात् शद्रो यज्ञेऽनव कृप्त इति वाक्यस्य शूद्रे अन्निविद्यासाभ्धयज्ञमान्नानविकारप्रवर्शकत्वे तस्य पशूद्रवि करणन्यायसिद्धत्वेन बाक्यैफ़ल्यसङ्गात्, * यज्ञेऽन्वङ्कम ’ इति वाक्ये कर्मविद्या साधारण्येण वैदिककर्ममात्रे शूद्रस्याधिकारनिषेधपरं किं न स्यात् इत्याशङ्कय प्राप्तार्थप्रतिपादकस्य वाक्यस्य वैफल्यप्रसङ्गेन तस्य] लक्षणया अपक्षार्थप्रतिपादकत्वे अभ्युपगम्यमाने अनुवादमात्रोच्छेदप्रसङ्गात्, “ ये पुरोदञ्चो दर्भा ? इति वाक्यस्य, अग्रवन्त्युदगग्राणी' ति स्मृतिप्राप्तानुवादित्ववत् * शूद्रो यज्ञेऽन् कुप्त ! इति वाक्य स्यापि अपशद्राधिकरणन्यायप्राप्तार्थानुवादित्वमेव वक्तव्यमित्यभिप्रथन्नाह तस्मात् शूद्रो यज्ञेऽनवकृप्त इत्यपीत्येवं भाष्यग्रन्थावतारिकामाडु । याबद्धचना स्यादिति । श्रुयैकसमधिगम्यो ह्यश्रों यथाश्रुतिप्रतिपत्तव्यः। अयं तु न्यायसिद्धोर्थः । ततश्च मूलभूतन्यायस्य यावद्विषयकत्वम् , तावद्विषयकत्वं मूलिनोपि वाक्यस्य वक्तव्यमिति भाव । परिसङ्खया वेति । यज्ञ एवानवक्षप्त इत्येवे परिसङ्खयां वा नेत्यर्थः । उपासनाधिकारोनुमतो भवतीति । अतिषिद्धमनुमतमिति न्यायादिति भावः । ननु 'श्रावये ? दिति ब्राह्मणस्य श्रावणानुज्ञायां सत्यामपि शूद्रस्य श्रवणानुज्ञाया अदर्शनात् कथमेतदित्यत आह प्रयोज्याभाव इति । प्रयोज्यो पादानमर्थसिद्धमिति । श्रावणविधिना, सर्वेऽपि वर्णा:शृणुयुरिति श्रवणविधिर क्षिप्यत इति भाव । प्रयोज्यव्यापारविधिरितेि । यथा अन्नाद्यकामं याजयेदित्यक्ष याजनं न विधीयते ; रागमाप्तत्वात् ; किन्तु यजनमेव – एवं श्रावयेदित्यलाऽपि श्रावणस्य रागमाप्तत्वात् श्रवण एव विधिः । अतो न श्रवणस्यार्थसिद्धत्वमिति शङ्कःथ अधिकारेिििवशेषणाश्रणादिति । यथपि चतुरो वर्णानितिवर्णरूपाधि कारिविशेषणश्रवणमस्ति-तथाऽपि : अन्नाकामं याजयेदित्यत्र याजनस्य रागप्राप्तया विधानासंभवेन यज्ञनविधि रत्वेन(वेऽपेि?) श्रावणस्य , ‘न चास्योपदिशेद्धर्म 'मित्य दिना प्रतिषिद्धस्य, 'श्रावयेचतुरो वर्णा । नित्यस्य प्रतिप्रसवरूपत्वसंभवे तत्परित्यागेन श्रवणविधिमात्रपरत्वस्यान्यायत्बादिति भावः । एतदभिप्रायेणेति ।. श्रावणवि ध्याक्षिप्तश्रवणविधिविषयत्वाभिप्रायेणेत्यर्थः । नन्वस्तु श्रवणम्; अथाप्युपासनोपयुक्तः 69