पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५४ श्रीरङ्गरामानुजभुनिविरचेिता तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितम्। ।। --इत मनुना यज्ञदीक्षाया अपि जन्मान्तरत्वाभिधान्त्। 'अनृतात् सत्यमुपै'ि, 'मानुषा दैवमुपैमि , 'दक्षिणं पूर्वमाङ्ते । सव्यं हि पूर्वं मनुष्या आञ्जत' इति मन्त्रार्थवाद लिझैराधानपूर्वकथज्ञदीक्षायां मनुप्यतोत्तीर्णदेवजन्मत्वसूचनाञ्च । ननु केकयराजाजप्त शत्रुप्रभृतेरुपनयनाभावेपि विद्योपदेष्टत्वं दृश्यते । यथा 'ते ह समित्राणयः पूर्वाजे प्रतिचक्रमिरे तान् हनुपनीयैवैतदुवाच । बालाकिस्समेत्याणि. प्रतिचक्राम, 'उप त्वा यानी' ति; तं होवाचामतिशालुः, प्रतिलोमरूपमेव स्यात्, यत् क्षत्रियो ब्राह्मण मुपनयेत् । व्येबवा ज्ञापयिष्यामीति। ततश्च उपनयनाभावेऽप्युपदेशदर्शनात् शूद्रेऽपि तथात्वमस्त्विति चेन्न-तलाब्राह्मणानां ब्राह्मणोपनयनस्यायुक्ततया बाधवलात् तथा भावेऽपि अन्यत्रउपनयनस्याऽऽवश्यकत्वादिति भावः । तद्भावनिर्धारणे च प्रवृत्ते: १-३-३७ भाष्ये शूद्रत्वाभावनिधारण इति । , 'नैतदबाणो वित्तुमर्हति ननु समेिधं सोम्याहर । उप त्वा नेष्य ? इतेि अबाह्मणत्वाभावनिर्धारणस्यैव दर्शनेन शूद्रत्वाभावानिर्धारणात् अयुक्तमिदम् । किञ् एतलुिङ्गवशात् अब्राह्मणाना क्षत्रि यादीनामप्यविकारो न स्यात् । किञ्चदमुपनयनं न ब्रह्मविद्याङ्गम् ; अपि वध्ययनाङ्गम् ! सत्यकामस्य पूर्वमकृताध्ययनत्वात् । एवमुपाख्यायते - सत्यकामो ह जाबालो जबालां मारमामन्त्रयाञ्चक्रे, : ब्रह्मचर्यं भवति ! विवत्सामि किंगीो वहमस्मीति । सा हैनमुवाच, नाहमेतद्वेद तात ! यद्वोत्रस्त्वमसीतेि । बह्वहं परन्ती परिचारिणी औौक्ने त्वामलने । । साऽहमेतन्न वेद, यद्धोत्रस्त्वमसि । जाला तु नामहमस्मि । सत्यकामो नाम त्वमसेि । सत्यकाम एव जात्रालो ब्रवीथाः इति । स ह हरिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भवति विवत्सामि उपेयाँ भवन्तमिति । तं होवाच किंगोत्रो नु सोभ्यासतेि । स होवाच नाहमेतत् वेद ो यदोनोहमस्मीति । अपृच्छं मातरम् । सा मा प्रत्यब्रवीत् , 'चह्नहं चरन्ती परिचारिणी यौवने लामलभे, साहमेतन्न वेद थढ़ोस्रस्त्वमसि; जबाला तु नामाहमस्मि। सत्यकामो नाम त्वमसीति । सोऽहं सत्यकामो जाबालोऽस्मि भो इतेि । तं होवाच