पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रमिताधिकरणशेषः (६) कम्पनात् १-३-४० परमात्मपस्त्वेनोपपादेतेति । नु, ' 'यदिदं वेि ' तेि बाव्ये परमात्मपरत्वस्य िनश्चितपरमात्मप्रतिपादकभावाङ्गुष्टवाक्यद्वयमध्यगतत्वोपाद्यत्वे, सिद्धान्ते कम्पनस्याङ्गgवाक्यपरमात्मपरत्वोत्तम्भकत्वं न स्यात ; तन्निवाह्यस्य तन्निर्वाहकत्वा योगादिति चेन्न – पृथगविकरणवादिपररीत्या दूषणदाने दोषायोगात् (भावात्) । यद्वा एतदस्वरसादाह अखिन्नेव मन्त्र इति । पूर्वपक्षानुदय इति भाव इति । इदमप्यत्रानुन्धेयम् - कम्पनदित्यस्य, शब्दादेव प्रमित इत्यधिकरणशेषतया तदुक्तम्भकहेतूपन्यासरूपत्वे, 'नित्यो नित्यानां चेतनश्रेतनानाम्,' 'तदेव शुक्र तद्रह्म तदेवामृतमुच्यते ; इत्यादिसंप्रतिपन्नपरमात्मपरभावाक्यार्थस्यैवोतम्भकतथा सूत्रणसंभत्रे किमनेन विप्रतिपत्तिशङ्कास्पदप्राणवञ्श्रुतिघटितवाक्यार्थभूकम्पनोपभ्यासेनेति न वाच्यम् – सर्वथा पूर्वपक्षानुत्थित्या पृथगधिकरणत्वशङ्कायः असंभवेन, शब्दादेव प्रमित इत्यधिकरणशेषत्वस्यैव वक्त-यतया कम्पुनशब्दस्य विनिगमनाविरहेण (नाभावेन) ज्योतिर्दर्शनव्यतिरिक्तप्राकरणिकधर्मोपलक्षकत्वसंमवेन कम्पनदिति सूत्रे अनुपपत्त्य भावादिति । 'प्राणः कल्पनादित्यश्रवणादितिं । एतेन कम्पनदित्यस्य व्यवहित ममितवेिकरणशेषत्वे, * आकाशोऽर्थान्तरत्वादिव्यपदेशा? दित्यस्यापि उक्तरीत्या दहराधिकरणशेषत्वं किं न स्यादिति वाचाटवयसोऽपि नाचकाश इतेि द्रष्टव्यम् । वायुनिमित्तमेवेति । वायोरेवाशनिरूपेण परिणामेन तस्यैव महाभयहेतूयतनज़ रूपत्वसंभवादित्यर्थः । बच्चशब्देन न पञ्चवृत्तिप्राणशङ्का भवतीति । यद्यपि प्राण श्रुतिबलादाध्यात्मकः पञ्चवृत्तिर्वायुरभिधीयते; वञ्श्रुतिवलाचाशन्थाकारेण परिणतो बाह्यवायुरभिधीयते । प्राणमात्रस्य बन्नोद्यमनहेतुत्वासंभवात् । अत उभयोश्चिन्तनं संवर्गविद्यावत् क्रियत इत्येव । तेषां पूर्वपक्षः ! तथैव स्पष्ट कल्पतरावभिधानात् । वाचस्पतिनाऽपि प्राणवन्नश्रुतिबलात् वाक्यं प्रकरणं च मङ्क्ता आध्यात्मिकप्राणी बाह्यवायुश्चात्र प्रतिपाद्यते इत्यभिधानाच –तथाऽपि तद्भाष्ये पूर्वपक्षे वायुरेव प्रति पंतव्य इत्युपसंहारदर्शनात् एकविषयत्वप्रतीतेः तथाभिप्रायसंभवमभिप्रेत्य तथोक्तमिति