पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( प्रतिाधिकरणशेष: १-३-६) कत्वतिरेकेण निमित्तस्वस्याभावात् निमित्तत्वानुग्राहकत्वे तृतीयतुरीयपादप्रतिपाद्ये इत्युक्तिः कथमित्याशङ्कय - सत्यमनुग्राहकत्वपर्यवसितं निमित्तत्वम्, तथापि तेज उत्पत्तौ तत्कारणानुग्रहकत्वलक्षणनिमितत्वं तृतीयपादार्थः, उत्पन्नस्य तेजसः स्वकार्या रम्भसामथ्यांपादकत्वलक्षणमनुग्राहकत्वं तुरीयपादार्थ इत्यभिप्रयन्नाह निमित्तकार णत्वञ्चेत्यादि । तस्मिन् भासमान इति । अनन्तगुणविशिष्टपरमपुरुषे भासमान एव प्रपञ्चाध्यास इत्यस्याभावेन तत्स्फुरणनुरोधेि अध्यस्तप्रपञ्चस्फुरणमित्यस्यानुपपत्ते रित्यर्थः । न िह तन्मतेपि विशिष्ट्रभानानुविधानभानं प्रपञ्चस्याभ्युपगलम्; अपितु शुद्धस्यैवाधिष्ठानतया तद्भानानुधिानमेवाभ्युपेतमिति भाव । भान्तमेवेति ह्यन्वय इति । विशेषणसङ्गतैवकारस्यायोगव्यक्च्छेदकतया नित्यत्वस्वाभाविकत्वे सिध्यतः । अनहितत्वं तु पूर्वाधेन इतरतेजसां तद्धेतुकत्वतद्नुभन्श्रुत्येति भाव । व्य च्छेचतेजोन्रासंभवादिति । अन्यं भान्तं नानुभातीत्येवं व्यवच्छेद्यनुभानयोग्य तेजीन्तरासक्तरित्यर्थः । प्रकरणस्य रुक्मवर्णश्रुतीति । पुण्डके, “न तल सूर्यो भाती ?) तेि प्रकरणगतया, * यदा पश्यः पठ्यते रुक्मवर्णम् ? इति रुन्मवर्ण श्रुत्या, कठवल्याम्, * न तख सूर्यो भाती' ति,प्रकरणगतेन, अङ्गुष्ठमात्रः पुरुष इत्यादिपुरुषशब्देन प्रत्यभिज्ञाप्यभानया, 'बेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमस परस्तात्' इत्यादित्यवर्णश्रुत्या च सिद्धा या दिव्थविग्रहद्वारकनिरतिशायदीप्तिः तद्विशिष्ट इत्यर्थः । उत्थानश्रुतिरेिति । ब्रह्मणः सर्वगतत्वेन तत्प्राप्तौ शरीरा दुरुक्रमणस्यानपेक्षितत्वात् ब्रह्मसाक्षात्कारान्तरभाविन्यां ब्रह्मप्राप्तौं उपसंपद्येति येन तत्पूर्वभाविल्वनिर्देशस्यानुपपन्नत्वाच, 'शतचैका च हृदयस्थ -नाड्यस्तासां मूर्धानमभिनिस्सृका । तयो धमायन्नमृतत्वमेति त्रिष्यङ्ङन्था उत्क्रमणे भवन्ती त्युपासकानां मूर्धन्यनाड्या शरीरात् समुत्थानस्य, 'यावत् क्षिपेन्मन , तांबदादित्यै गच्छे । दिति तदनन्तरमेव आदित्यप्राप्तश्च वर्णितत्वात् इहापि * शरीरात् समुत्थाय, परं ज्योतिरुपसंपद्ये ' ति शब्दाभ्यां तदर्थप्रत्यभिज्ञानात् , आदित्यग्योतिषश्च भार्गे प्रथमपर्वभूतार्चिज्यतिरपेक्षया परत्वेन'कथञ्चित् परत्वोपपतेः, आदित्यं प्राप्तस्य च ब्रह्मलोकप्राप्त्यनन्तरभाविक्रममुक्त्यभिप्रायेण, 'स्वेन रूपेणाभिनेिप्पद्यत । इत्यस्याप्यु पतेश्च अर्चिरादिमार्गपर्वभूतादित्यप्राप्तिरेवं, * परंज्योतिरुपसंपद्ये ' ति वाक्यार्थ इति पूर्वपक्षहेतुरुपन्यस्त इति चेदित्यर्थः । वक्ष्यमाणत्वादिति । चतुर्थाभ्याम् इति शेषः ।