पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अर्थान्तरत्वादिव्यपदेशाधिकरणम् १-३-१०) ५६१ स्थितिरि१ि चेत् – उच्यते । न कृतत्वमात्रमवलम्ब्य मुक्तपूर्वपक्षभुत्थापयाम । अस्माच्छरीरन् समुत्थाय परं ज्योरुिसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति वाक्यपति पाद्ययोः कालभेदेन नामरुपभाक्तन्॥हित्ययोः, “निहिता ते यदन्तरे । त्यत्र प्रत्यभिज्ञानात् , 'नामरूपयोः निर्वहिता ते यदन्तरे ' स्यत्र पूर्वं निरूढनामरूपस्य पश्चात्तद्विमुक्तस्यैव मुक्तस्य प्रतीते , ' य एषोक्षिणि पुरुगो दृश्यते एव आत्मेति होवाच एनदमृतमभयमेतद्रक्षे ' ति अव्यवहितप्रजातिाक्ये अस्मत्वब्रह्मत्वामृनत्य दीनामपि मुक्त श्रवणेन तेषामेव शब्दानमिह प्रत्यश्रिज्ञायमानत्वात्, आकाशाधि करणदहराधि करणयोः आकाशशब्दस्य यौगिकत्वसमर्थनेनकाशत्वस्याप्युपपतेः मुक्त पूर्व क्षेत्थाने न दोष इतेि द्रष्टव्यम् । मुक्तात्मपरत्वं वदद्भिरेवेति । * ते यदन्तरा तद्रहे ? त्ययशो मुक्तात्म परः । : आकाशो ह वै नाः रूपयेनिंहिते 'त्यंशम्तु भूताकाशपर इति पूपक्षत मित्यर्थ । अनेन. वाचम्पतेपक्षपेक्षवा चैषम्यमुक्तं भवति । श्रुयनुवाद इति । इन१था निर्वोढf। रूप५५ङ्गदिति भावः । एवमुतरत्र सर्वत्र पि द्रष्टव्यम् । बुद्ध सौकर्थार्थमाह । राद्धान्त इति । प्रदश्यत इति ! ५fज्ञामन्तरेणापि प्रदर्शन संभवत् चश्यमाणरीय एकव क्यनायाञ्च संभदन्त्यां तत् रित्यागस्यानुचिनत्व छ पक्षान्तमlद्र यद्वा नामरूपयोः निर्बहेितति । व्यपदेश इत्यन्वय इनि । यद्यप्य स्मिन् पक्षेपि अस्तिभबििवद्यतीनाम्न्यतमायाहारोऽपेक्षित : - तथापि स न दोष येति भावः । ननु नामरूपयोः निर्वोढ-वव्यपदेशस्य कथमर्थान्तरत्शदिन व्यपदेशवमिन्यन अर्थान्त वध्यपदेशादित्यस्य भेदकन्यपदेशः दियर्थ :f। भावः । कथं शुकस्यनन्तरमभिधानमिति । मुक्तस्यैवभिधान निर्वहिते यर्थ इ ते । नः, ते यदन्तरेति नामरूपस्पृष्टत्वकथनेन तद्धेतुभूतपाप्मराहि कथम्, ते यदन्तरेत्यनेन तदुपपादननिति चेन्न-अपहतपाप्मत्वे सत्य-कूल्पत्वस्य ८५ यश्५.५ वेन तत्प्रदर्शनस्यापि सं-वे, 'ते यदन्तरे ? त्यस्य नामस्पथेोनिंहितेत्ये तदर्थो पदक मिति द्रष्टव्यम् । ज्ञानो बृहत्त्वमिति । जीवृहत्त्व ज्ञानपरमात्म 71