पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ श्रीरङ्गरामानुजमुनिविरविता प्रसादावुवाधी इति भावः । ननु ब्रह्मणोऽभिसंभाव्यतया निर्देशः व्थमप्रधानप्रकृतत्वसूचक इत्याशङ्कय यद्यपीत्याक्षेपभष्यस्खण्डस्याभिपायम् प्रथः निर्दिष्टस्याभिसंभवतु रित्यादिना स्वास्येपीत्यन्तेन ! अन्ताप्रकरणेने-यादि । धूत्वा शरीरमिति वाक्ये जीवपरै प्रतिपाद्येते इति निर्विवदम् । तत्र प्रजापतिवाक्यम्पावान्तरप्रश्ण बलात् तस्य जीवपरत्वे, अन्यार्थश्च परम इतिन्यायेन तत्र ब्रह्मपशम्शे, प्रजापति वाक्यान्तर्गते, * एव संत्रसादं ऽस्माच्छरीरा । दिति वाक्ये इव जीवप्रप्यप्रतिपादन तया जीवार्थः स्यत् । महाप्रकरणबलत् परब्रह्ममहिमप्रतिपादकत्वे दङ्गविद्यान्तर्गते, ‘१धसंप्रसाद' ति वाक्ये जीवपरामर्शस्य ब्रह्ममहास्यप्रतिपादनशेषत्वत्,'धूत्वाशरीर मिति वक्येऽपि जीव रमशः परब्रह्मममिप्रतिपादनार्थ: स्यादिति भाव । भाये प्राप्यतयोपसंहियत इति । ननु, ' इति ह प्रज्ञापतिरुवाचे ' ति पूर्वमेव द्विः त्या करणसनातेर्दर्शित, त् कथं । ब्रह्मलोकः:संभवभी'त्युपसंहार इति चे: तच्छेषत्वादिति भाव । सूत्र रैिरित:पूर्वमकृतत्वादिति । * अनुकृतेस्तभ्य च । अपि स्मर्यत इति सूरुयो-पि मुक्तब्रह्मभेदं स्थक् सद्भावमात्रप्रदर्शनपत्वेन ऐक्योप देशादिपरिहा,स्य त्लाकृत्वादिति भावः । ५६,पीहपि साधकप्रम गणमेवो न्यस्यते न्यथाक्रणपर्यन्तत्वमस्तीनि भव । बस्तुनन्तु पूर्वतन्त्रे प्रथमपादे सिद्धस्यैव चोदना प्रामाण्यस्य, “श्रुतिलक्षणमनुपूर्यम्' ति पुनः कथनबन् पूत्रसिद्ध:क्तभेदादयोय पुनः पिानगोषणतिः । मुक्तप्राप्तनयोक्तःस्थति । 'अश्व इव रोमाणी'नि पूर्वाश्य इति शेषः । एरम्परसपेक्षयोरेच ऐक्यपदेश भेदनिषेधयोः साध्यसाधकत्वं मन्बन आह इतरेतरयो वेति । स्वग्रन्थे निर्दिष्टमिति । ततश्च यत्र यत्र निर्बहिनेति श्रूयते, तस्य सर्वस्यापि श्रुत्थानुवादरू त्वेन स्वग्रन्थस्वभाव त् नासाधुत्वमिति भात्र । पत्यादिशब्देभ्य: १-३-४४ ननु, “सर्वस्य वशी सर्वम्येशानः सर्वस्थाविशतिः स न साधुन कर्मणा भूयान्नेो एवासाधुना कर्मणा उनीयान, एव सर्वेश्वर एघ भूनाधिपतिरेष भूनपाल एष सेतुर्विधरण एषां लोकानामसंभेदाये ? तेि हि श्रुतक्रम : । ततश्च कुतः तत्परित्यागेन