पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अश्चन्तरत्वादि व्यपदेशाधिकरणम् १-३-१०) ५६३ भाष्ये युक्रमेण श्रुत्युन्यास इया (त्यवा?) ह सूत्रे पत्यादिशब्देभ्य इतीति । वाक्यस्य पूर्वमिनी । “ तस्य परमाम्राडिम ?' इति निर्देशेन अवयववाचि पूवादिशब्दथं गे षष्ठी भवतीत ज्ञापि श्व त् घटद्या: मधुरयं द्रष्टयम् । न च, ' म् न स धुना भूयान्’ इत्यदिव क्वस्य सर्वत्यधि तिरिति बाक्यं नान्यवः; येन पूबै शब्दस्यावयववाचित्वं यदि शङ्कयम् -सं न साधुना. कर्मणा भूयानित्यादि वाक्यम्येति टाकाग-स्य शब्दस्य पकरणगनव.क् मात्र ।vत्वादिति द्रष्टव्यम् । पश्चा एष भूताधिपतिरिति वाक्यमनि । श्रुौ पठिित शेषः । तत्रेण क्रोडी क:रार्थमिः । बहुत्राहित्पुरुषाभ्यां पतिशब्दद्रयमध्यवर्तिनाम्, “स न साधुने त्याद क्यानामत्यादरेण क्रोडाकरणार्थमित्यर्थः । ननु वश्यादिशब्देभ्य इत्युक्तावि पूर्वोत्तवाक्यानां क्रोडाकारमात्रं सिध्यतीत्यस्वरसादह अभ्यासरूपेति । प्रथःश्रुन् वश्यादिशब्दं परित्यज्य मध्यथुनातशब्दमुपादाय, 'पत्य दिशाब्दभ्य' इति सूत्रणात् पतशब्दगतोऽभ्यासः सूच्य इति भावः । पत्यादिशब्दैः सहेति । बशी ईशानः भूत॥ल इत्यादीनां प्रथम:न्त पेब पत्यानंत्यादिशब्दन ग्रहणमुचितमित्यभिप्रेत्येन् मुक्तमिति द्रष्टव्यम् । एल चत्यादभ प्यस्ब|रम्यनुरोधेन, * सुषुप्त्युत्कन्यादने 'ि सूत्रे बद्धजीवानरेकम्बरस्यानुरोधेन च सूत्रद्वयस्य क्रमेण बद्धमुक्त रेिकप्रतिपादनं५न्त्रं भाष्यकारस्यभिमतांमध्यभप्रायेण ह ;ि जीचमात्रादर्थान्नात्वे विप्रतिपत्तिांग्त्वा दिना । पूर्वमूत्रोक्तपरिष्वङ्गा:वारोहयोपि मुक्त तन8मत्वात् सूत्रद्वयेनापि मुक्त व्यावृत्त: प्रति द्यत इत्यभिप्रायेणाह यद्वा सूत्रद्वयेौरिति । वर्णनीयाविति ३ङ्काबीजांमति । वर्णनीयाविति समर्थनेन ऐक्यभेद नश्श्रुतिलक्ष शङ्कबजे परिहृतं भवतीत्यर्थः । एतावदेवेति । यतो नारम्भणाद्यधिकरणै: पुनरुक्ततेति भाव जगत्कारणत्वनि । कन्वादिति विशt५मात्रस्य ब्रह्मणः प्रपञ्चो पादनत्वाभावेन सूक्ष्मदिचिद्वशिष्टस्य स्थूलचिदचिद्वि शष्ट प्रति हेतुबस्य वक्तव्यत्वा दिति भाव । मुख्यस्वनिर्वाहस्य वक्ष्यमाणवं दर्शयति तत्रारम्भणाधिकग्ण इत्यादिना। बुद्धान्तादीनि । जायदादी यर्थः। धर्मिवाचिपढाश्रवणं न दोष इति । जगद्वाचित्वत्', 'बाक्य:वय' दिन्यादिष्विति भावः । तस्वति । चतुर्थपादस्ये त्यर्थः । ननु जगद्वाचित्वादित्यादौ युदसन्प्रतिज्ञ ऽपि न श्रूयत इयाशङ्कय हैं नेति पदस्येति । अनुषङ्गेपि न दो ि । अध्याहारपेक्षया अनुषङ्गस्य ज्याथ