पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६४ श्रीरङ्गरामानुजमुनिविरचिता स्वान् ; तव विहानुष्ङ्गस्याप्यसंभवदिति भावः । किंच शेषभूलप्रतिज्ञायानुषङ्गो न दोषायेति युक्त्यन्तरमाह प्रधानादिपरत्व्यु व्युदासस्नि । ननु 'कारणत्वेन. काशादिषु' इत्यत्र नेपिदानुषङ्गो न युज्यते । 'परब्रह्मणो जगदुद्यः ति निर्णेतुं शक्यमिति नन्न प्रतिज्ञा भाष्योतेत्याशङ्कयह झचिद्ध्याह्वाग्दर्शनेपीति । परमात्म परत्वेऽपि न सन्देह इति । यद्यपि, सर्वश्4 बशीत्यादयः शब्दा अपि जीव एव यथाकथञ्चिद्योजनीयः । नास्मिन् मन्द कस्यचिदपि वाक्यस्य परमात्मप्रतिपादकत्व मस्तोत्येव पूर्वपक्षो वाचम्पतिना दर्शितः -तथापि सर्ध-य वशी सर्वस्येशन इत्या दीनां जी प्रतिपादकाबादस्यसिाहत्वदसंशय इति द्रष्टव्यम् । विश्वेश्वरस्येति । ईश्वराध्यस्तजीवन्नननिवृत्यथै रूलु जीवस्वाधिष्ठभूतेश्वरतादात्म्यमुपदिश्यते । तत्रे धरे जीवभ्रमः किमीश्वरस्य, उत जीवस्य ? न प्रथमः, सर्वज्ञस्य भ्रः संभवात् । ने द्वितीयः, अधिष्ठानभूतेश्वरज्ञानशून्यस्य तत्र जीवस्य भ्रानुदयादित्यर्थः । तात्पर्य लिङ्गदर्शनाचेते । अभ्यासापूर्वत्रूपतात्पर्यलिङ्गदर्शनाचेत्यर्थः । शाखान्तरे चेति । कौोतकीश्वत श्वत दावित्यर्थः । 'मत सोम्य तदा सम्पन्नो भवती ' 'ति सद्विद्यायां श्रवणाधेयर्थः । शाब्दस्य हेतोर्निरुद्वत्वादिति । सुषुप्युत्क्रान्त्योभेदस्य जीवत्व पूर्व क्षसाधकत्वादिति भाव यस् पूर्वं५-हेतुः पूर्वमुक्तः; स न शाब्द इत्याह भोः प्रकृतयेति । ननु उसूत्र राबू पूर्व ३:; iचमूत्रमपि सिद्धान्तसाधक मेवास्त्यिाशङ्कयाह तच्छङ्काव्युइसनेति । निरुपाविश्वर्यवत्वं चेति । ततश्च चिदचिद्वैलक्षण्यसाधने संवादनिरपेक्षाज्ञत्वादरेव हेतूकरणसंभवेन तत्र शाखान्तर संवादस्य हेतू रणसिंभवदिति भावः । इति अर्थान्तरस्वव्यपदेशाधिक्रम् । इति चतुष्षष्टिप्रबन्धनिर्माणालङ्कमण दशोपनिषद्भाष्यकार श्रीमद्भङ्गरामानुजमुनिरितिायां श्रुतप्रकाशिकाव्यान्यां भावप्रकाशिकायां प्रथमस्याध्यायस्य तृतीयः पादः ।