पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमते रङ्गरामानुजमहादेशिकाय नमः । श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकटयां अथ चतुर्थः पाः आनुमानिकमध्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीते शयति च १.४-१ द्वितीयपादारभ्भे कथिनायाः पान्संगते, त्रिपाद्या अन्योन्यवच्छेदपरत्वस्य दा अत्र पुनः कीर्तनं किमर्थमिति शङ्का माह प्रथमपाद इति । धर्मस्वरूय् परमिति । सर्वज्ञत्वादिगुणानां कल्याणत्वमित्यर्थः । सर्वभूतान्तरत्त्वस्यान्तर्यामि वैश्वानराधिकरणसिद्धावं कथम्, अन्तर्याम्ब्रिाह्मणे वैश्वानरविद्यायां च सर्वभूतान्तरा त्मेत्येवाकारवाक्याश्रवणदित्याशङ्कयह एष सर्व भूतान्तरात्मेत्यादि । मुण्डकोप निपद्वाक्यस्य सपक्षन्वेनोपन्यमादिति । द्युश्वावधिः रणविषयधावयैकप्रकरणस्य,

  • पट्टयां पृथिवी हेष २ र्बभूतान्तर मे' ित मुटुकोपनिषद्वे क्यस्, 'सर्धमाणमनुमानं

स्यादिति ' इति वैश्वानरधिकरण गुणसूत्रे स-क्षत्वेनोपन्यासादित्यर्थः । इदानीमितीति ग्रन्थस्यानन्तरम्, “प्रधानपुरूषादिप्रतिपादनमुखेनेति। न केवलं लिङ्गप्रतिप्रादकानि किन्तु लिङ्गिनमेव प्रधानादीनां प्रितपादनमुखेन प्रधानादिव .णत्वप्रतिपादनछायानु सारीणि ? इति पाठस्तु समीचीनः । कोशस्तु निरीक्ष्यः ! प्रत्यगात्मनः' पास्य निषेधादिति । पुरुषाल परं किञ्चित् " इति प्रत्यगात्मव्यतिरिक्तस्य सांख्यमत इव निषेधादेति भावः । मद्धमुक्तोभयावस्थाद्वलक्षणमिति ह्यक्तमिति । यद्यपीदं प्रथम पदार्थसूचनमिति व्याख्यातम्- अथाप्यव्यवहितधिकरणार्थमारकत्वमपि संभवती त्यभिप्रेयैवमुक्तमिति द्रष्टव्यम् । रूप्यते अनेनेति । रुपवतया क्रियते अनेनेत्यर्थः । रूपवच्छब्दत् तत्करोतीति ििचयौ दृष्टवद्भावत्, "न्मितं क्' इति मतुपो लुकि