पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६६ श्रीरङ्गरामानुजमुनेिविरचेिना टिलेपे च ण्यन्तात् रूपीत्येतस् त् कर्मणि, वध्यत इति प्रयोगः । प्यान्तात् । रूपीत्येतस्मत् कर्तरि धुलेि णिलोपे च, रूपवत्करोतीति रूपकमिति हि रपकशब्द निष्पत्तिः । एवमेव ह्यलङ्कारिकाणमुक्तिः । ततश्चात्मशरीरादीन् उपमेयान स्वेन रूपेण रूपवनः कुतो रथिरथादयो रूपकाः । तनश्च रूपकरथात्मना विन्यस्तशरीरस्य गृहीतिरित्यर्थ । प्राधान्येन विवक्षितमित। विशेषणविशेष्यभावे कामचारादिति भावः। पूर्वनिपात इति भाव इति। नन्वेवं निर्देशे किं प्रयोजनमिति चेत्-उच्यते। शरीरे अधिकरणे रूपकात्मना विन्यस्ताः शरीररूपकविन्यस्ता टुन्द्रियन्यः । तेषां स्वस्ववाचकशब्देन गृहीत्वान् पारिशेष्यात् अध्यक्ताव्देन गृह्यत इत्यत्र नि तया परेिशेप्यस्योपन्यसनीय-धा त प्रशैकम-न्तराश्रयणस्यापि [लाभात्?] साथै क्-त् । भाष्ये नद्विष्णोः परमं पदमित्यन्नेति । “ इन्द्रियाणि हयानाहुषियां स्तषु गोचरान् । आत्मेन्द्रियमनो युक्तं भोक्तत्य हुर्मनीषिण । यस्यां ज्ञानवान् भवति अयुक्तन मनसा सह । तभ्येन्द्रियाण्यकश्यानि दुष्टश्वा इव सारथेः । यस्तु विज्ञान-न भव ियुक्तन मनसा सह । तम्येन्द्रयाणि बश्यानि सदश्व। । इ सःथेः ॥ यस्त्वविज्ञानवान भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमा ति संसारश्चाधिगच्छति । यस्तु विज्ञ: वन भवति सम म्क: सदा शुचिः । स तु तत् पदमामोति यस्माद्भूयो न जयते । विज्ञानसार्थियस्तु मन:५गहबन्नरः । सोऽध्वनः पारमाप्तोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्य: पर ह्यर्था अथेभ्यश्च मनसस्तु परा बद्धर्बुद्धे त्मा महान परः । भट्टतः परमव्यक्तं अव्यक्त त् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते । त्वग्रया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्राङअनसी फ्रज्ञः तद्यच्छेद् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आर.नि ! उतिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरभ्य घरा निशिता दुरत्यया.दुर्ग पथस्तत् कवयो वदन्ति । अशव्दमस्पर्शमरू५मव्ययम् इति हि श्रुतिक्रम. । साध्यत्वलक्षणप्रकर्ष इति । शेषित्वलक्षणमकर्ष इंत्यर्थः ।

  • अभ्यवसायाभमानचिन्तावृत्तिभेदत् मन एव बुद्धयहङ्कारचित्तशब्दैः व्यपदिश्यते ।

इति, “पञ्चवृत्तिर्मनोवद्वापदिश्यते' इतिसूत्रभाष्यं हृदि निधाय बुद्धिशव्दस्यान्: यामक र मन