पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( आनुमानेिकाधिकरण १-४-१.) करणपरत्वेऽपि नानुपपत्तिरित्यभिप्रयन्नाह यद्वा बुद्धिाब्दोऽन्तःकरणपर इति । कैश्चिदत्क्तमिति । मृuवदिभिर्हि-महच्छब्देन, “मनो महान् मतिर्बह्मा भूवुद्ध ख्यातिरीश्वरः । प्रज्ञा संवेिन चितिचैव स्मृतिश्च परिगृह्यत ? इति स्मृतिवशात् प्रथमोत्पन्नहिरण्यगर्भबुद्धिरुच्यते । तस्याश्च॥८६क्तपभवत्वाद, महत: पर व्यक्त मित्युनिरुपपद्यते । यद्रा जीव एव महच्छब्देनाभिधीयते, आत्-शब्देन विशेषणात् । तत्रापि पक्षे जीवभावस्याव्यक्ताधीनत्वेन महतः परत्वमुपपद्यते । पक्षद्वयेऽपि अव्यक्तशब्दिताविद्यानिष्टत्वं महत्परत्वं तत्कायें शरीरे उपचर्यत इत्युक्तमितेि भावः । ननु कथं जीवपर्यन्तस्येत्युच्यते, मङतः परमव्यक्तमिति पूर्वाक्ये अध्यक्तशदित शरस्यैव जीवादपि परत्वोपभ्यासेनान्यक्तपर्यन्तस्येति हि निर्देशो युक्त इत्याशङ्कयाह नास्मिन् वाक्य इति । 'यथोक्तस्यात्मपर्यन्तम्ये'ति भाष्यवक् इत्यर्थः। पदस्याः त्राकथनादिति । 'सोऽय: पारमिोति तद्विष्णाः परमं पृ५'मिति पारत्वेन रूपिनस्य विप्णोः परमपदस्य, 'इन्द्रियेभ्यः परा ह्यर्था' इत्यत्राकथनादित्यर्थः। कचिदस्तीति । जानेकामेित्यादौ तादृशविचारस्य दर्शयिष्यमाणत्वादिति बुद्धेरिति । बुद्धिर्भहत्त्वम् । तन्त्रप्रक्रियाविरोधप्रतीतेरिति । तन्त्रे अहङ्कारस्य महत्तत् जन्थश्वेन मनोज-यत्वाभावादिी भावः । सुत्रखण्डोपादानमिति । दर्श यात येत्यदिश्झन्धः सूत्रस्खण्डकाव्यानरूप इत्यर्थ सूत्रग्वण्डोपादानत्वे तदवेति भ :मरवण्डस्य कुलप्यन्यप्रrङ्गादिनि दुपणमलमकं वेदनव्यम् । ननु, 'युधां सुलुक् ' इति सूत्रे सं: प्रथमनिर्दिष्टतया तदतिक्रमे कारणभावेन द्वितीयायाः स्वादशे हरुङ.दिलीपे च द्वितीया-त्यं कुतो न सिध्येदित्या शक्ष्य प्रक्रियागौरवालायं पन्था इत्याह ननु चक्च्छब्दादित्यादिना । ननु भाण्ये मनमी इतीति कथं निर्देश : ; सवर्णदीर्थेण हि भाव्यमित्यत्राह । ईदृतै च ६ सप्तम्यर्थ इति । प्रकृतिभावमरणनिबन्धनो मनमी इतीति निर्देश इति । इंदूौ च सप्तम्यर्थ’ इति सूत्रविहिंप्रगृह्यसंज्ञानिमित्तकप्रकृतिभावनिबन्धन इत्यर्थः । प्रकृनिवद्भाघमग्णेति वंचित् पठो दृश्यते । स तु लेखकस्खलनकृतः । उपसङ्खद्यानेन निर्वाहासंभवादति बूम इति । 'इयाडियाजीकाराणामुपसङ्कथन मित्यस्यापि च्छन्दोविषयतया छान्दसत्वानाश्रयणेन निर्वाहस्यासंभवादत्यर्थः । ५७