पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ श्रीरङ्गरामानुज्मुनिविरचेिता वाङ्मनसी ! इत्यस्य द्वितीयद्विवचनान्तत्वशङ्कां प्रतिक्षिपति न हेि वाङ्क्षनसी इत्यत्रेति । प्रकरणानुगुण्यमेकवचनोपपतिश्च स्पष्टयति यच्छेदित्युक्तस्येति । केचिदुयाचक्षत इति । यादवप्रकाशीया इत्यर्थ अथ बुद्धिशब्देनाहङ्करं ब्रूयुरिति । अन्निभमृत्रव्याख्याने तैरेवोक्तमिति । महद्वचेति सूत्रव्याख्याने यादवप्रकाशीयैरेवोक्तमित्यर्थ । युक्तयन्तरमप्याह ! तनि मित्तमिदं विषयसंनिधिपरिवनभियादिना । योगव्युत्थानझाल इति । येोगरहित्यदशायामित्यर्थः । अत्यन्तनिषेधास्त्वति । ततश्च योगव्युत्थानकालकर्तव्य विषयसंनिधिपरिबर्जनादेरमिन् मन्त्रे अनुक्तिर्न दोपपेति भाव । प्रकृतभुपसंहरि अतो योगकाल एवेति । सूक्ष्मं तु तदुहेत्वान् १-४-२ कार्याचि रीरशब्दोपचारः किं न स्य.दिो । यदापीये शङ्का उपक्र माधिकरणन्यायदित्यादिना पूर्व परिहृ॥,-1थापि अत्यादिति सूत्रखण्डाभिप्रेत युक्त अन्तरोपन्यातायायं पुनरुक्षेध इतिं द्रष्टव्यम् । ननु तद्दत्वादि-थल तच्छब्देन विक रपन्ना वाकृतविद्वस्तुनः कथं परामर्शः, सूक्ष्मनिति सौत्रपदेन सूक्ष्म लस्य शरीरस्य श्रुत्वात् अश्धि सूखे क्ष्मनिति निर्दिष्टस्वाश्च शरीरभlवापन्न सूक्ष्मं बुद्धस्थम् ; :िशष्टस्य ग्रः स्तुतया तस्य भ्छब्देन परामः सम्भवतीत्याह सूक्ष्मत्वं स्वशब्दोपस्थापतमिति । सूक्ष्ममिति सौत्रपदेन उपस्थापितमित्यर्थः । बुद्धिरमिति । पूर्वमूत्रे शरीररुपकेfी बुद्भस्थमित्यर्थः । अवस्थाद्वयानुगनचुद्धिः लक्षणोनिमित्तमाकामाहेति । अवस्थान्तरविशिष्टवस्तुलक्षणाबजभूमुख्यार्थानु पतिः.हेत्यर्थः । चिष्ट्रस्तुनोऽपयस्तीति । ज्ञानंङ्कोचविकासरूर्विकारवो रश्रवत् व्यमिति भावः । पुरुपार्थसाधनप्रवृत्तिविशेषप्रतिपादनेनेति । पुरुषार्थसाधनं वागादिः, प्रवृतिविशेषः तिथमनम् । ततश्च पुरुषार्थसाधनानामेव रूपक :क्ये भ