पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न लीके गुहां प्रविष्टौ परमे परान् ब्रहविदो दग्नि पञ्चाग्यो ये च } छायातौ त्रिणाचिक्रेता: । यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ! अभयं तिीनां पाः नाविक्रेतं शकेमहि । आत्मानं रथिनं विद्धि शरीरं स्थमेव च ' इत्यादि । यत्र

निशेिषतापत्तिमेक्षश्चदिति । ततश्चोपायविशेषनिर्धारणं विना सत्तावधारणा त्मकमोक्षस्वरूपनिर्भरणं न संभवतीतेि मोक्षज्ञानार्थत्वं सदनुवन्धिानस्य युज्यत इति भावः । ज्ञातेतरविपयत्वादिति । देहातिरिक्तस्य नित्यस्यात्मनो ज्ञातत्वेन प्रक्षस्य तयतिरिक्तविषयत्वादित्यर्थः । श्रुत्यन्तरसंवादमिति । “ न प्रेत्य संज्ञाप्ती ' ति बाक्यस्य मोक्षदशायां स्वाभाविकापरिच्छिन्नानसङ्कोचाभावेन भूतसंघातेनैकीकृत्या मनेि देवादिरूपज्ञानं नास्तीत्यर्थकत्वादिति भाव । परावरात्मतत्वविज्ञानमेिति व्यास्येयं पदन् । प्राकरणिक्रपूर्ववाक्यस्यहेतुपरं द्वितीयमिति । अत्र यद्वक्त व्यम्, तत् पूर्वमेवोक्तम् । हेिशब्दपञ्चभ्यन्तपदयोः उभयोः श्रवशािित । इतरथा हिशब्दस्यापि हेतुमर्थकत्वेन पौनरुक्तथप्रसङ्गादित्यर्थः । स्वपक्षे पौनक्षतथाभावमुपपादयति = गुहाँ प्रविष्टयोरिति । सूत्रार्थस्य दर्शयतीति । गुङ्गाप्रविष्टयोत्स्वरुपमूत्रार्थस्येत्यर्थः गुहाभविष्टयोदात्मत्वा अत्ता परमात्मेत्यर्थः । नन्वेवं हेि परेषां योजना-गुहां प्रविष्टौ जीवपरावेव । कुतः? आत्मानौ हि तौ । घेतौ हेि सावित्यर्थः । दूयोरपेि चेतनत्वेन सजातीयत्वात्, ऋतपानलिङ्गेन निश्चितस्य द्वितीयापेक्षायां सजातीयस्य चेतनान्तर स्यैव ग्रह्णमुचितम् । अस्य गेोतिीयोऽन्वेष्टव्य इत्युते द्वितीयोऽपि गौरेवान्विष्यते नाश्चादिः । यदुतं परमात्मनो गुहाहेितत्वं नोपपद्यत इतेि - तन्न ; श्रुतिस्मृतिषु परमात्मनोऽपि गुहाहितत्वदर्शनात् । अतो भवत्पक्ष इव अस्मत्पक्षेऽपि गुहां प्रविष्टा िित सौत्रं पदं न पूर्वपक्षपरम्। इयांस्तु विशेषः-भवत्पक्षे गुहांप्रविष्टाविति सौत्रं पदं सिद्धान्तयुक्तिसूचकम्; असम्भतेतु पूर्वपक्षयुक्तिसूचकम् । अतः पूर्वपक्षद्योतकनिर्देशो नावश्यक इत्यस्वरसादाह-अर्भकौकस्त्वादिति । परस्योपपन्न इतीतिच्छेदः । कृतकत्वादिति । अकिौकस्त्विित सूलेणेत्यर्थः । अस्मिन्नधिकरणे, “एष एव न्यायः, “द्वा सुपणेि सयुजा सखाया ? इत्यादिष्वपि ? इति शाङ्करभाष्ये यदुक्तम्