पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७० श्रीरङ्गरामानुजसुनिधेिरचेिता धर्मादधर्मादस्मादिति निर्दिष्टोपाथोपेथेोपेतृविशेषणत्वे अन्यत्र भूताद्भब्याचेत्यन्यत्र

धर्मशब्दाभ्यां तत्साथफलानि विवक्षितानि ; । कृतकृतादिति कार्यकारणप्रपञ्चो विवक्षित: ; भून दिति भूतकालमात्रपरिच्छित्रं परामृश्यते ; भव्यादिति भविष्य त्कालमात्रपरिच्छिन्नम् : ततश्च तत्सर्वव्यावृतमित्यर्थ इति व्याख्यातम् । तदेनद शङ्कते ननु धर्माधर्मसाध्वेति । प्रणवेन ब्रह्मप्रतिपादनं द्युच्यत इति । ततश्ध,

  • तत् पदं स्-ङ्गहेण ब्रवीमी ? त्ययमंशः पद द्वितब्रह्म पिादकतया प्रणवप्रशंसापर

इति भावः । भाष्ये - सामान्येन ख्यापयन्निति ! ओमित्यनेनैव सामान्येन रख्यापयन्नित्यर्थः । प्रणवैकदेशवाच्यो हीf । तदेकदेशवाच्यस्य तद्वाच्येक देशस्त्रनियमादिति भावः । तच्छब्दस्य प्रणश्चाच्यपरत्वं छेिष्टमित्यस्व(1दाह यद्वा प्राप्येति । एतद्भयेनाक्षरमित्यादि एतद्धघेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तन् । एतदालम्बनं श्रेष्ठ एतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयतै ?’ इति वाक्यमभिप्रयन्नित्यर्थ । इदं मन्त्रद्वयमिति । “न जायते म्रियते वा विपश्चित् नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता चेन्मन्यते हन्तुं हृतश्चन्मन्यते हृतम् । उभौ तौ न विजानीतो नायं हन्ति न ४न्यते ?” इति मन्त्र द्वयमित्यर्थः । अर्थान्तरपरत्वस्येति । प्रधानपत्यस्येत्यर्थः । हन्त त इदै प्रवक्ष्यामीति । यद्यपि , 'न जायते म्रियते, वा विपश्चित् ' इति परमात्मविषय प्रतिवचनसंदर्भानन्तरमेवेदं वाक्यम्, तथापेि योग्यतावशात् जीवविषयप्रक्षस्येदं प्रतिवचनमिनि न प्रक्षक्रमानुरोधी श्रौ . प्रतिवचनक्रम इति द्रष्टव्यम् । ननुः

  • अन्यत्र धर्मात्' इति श्ः किं 'येयं प्रेत ? इति प्रश्नसमानविषयकः, उत

तदधिकविषयकः, नाद्यः, तथा तेि अग्रजीवपरमात्मनां त्रयाणामुपन्यासः प्रक्षश्चेति सूत्रविरोधात् । न द्वितीयः, रत्रानन्तर्भूतस्य पक्षानर्हत्वात् । इतथा प्राधान्यस्या प्युपन्याससम्भवेनधिकरणविरोधापतेरित्याशङ्कय वस्तुगत्या परमात्मनो जीवाभिन्नतयाँ वरत्रयान्तर्भावस्याप्युपपत्तेः जीवपत्यशैपश्किभेदमादायजिीवपरमात्मनां त्रयाणामिति