पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (आनुमानिकाधिकरणम् १-४-१) ५७ सूत्रनिर्देशस्याप्युपपतेरित्यभिप्रयन्नाह न च जीवविषयप्रश्ास्येति । परमात्म विपयतावैघट्यमिति । परमात्मवेिषयप्रतिवचनवैधट्यमिति पाठे तु, *येयं प्रेत इति जीवभश्क्षस्य 'तं ददशे ? मिति परमात्मविषयप्रतिवचनवैघटयमित्यर्थः । अनतिविरोधेऽपीति । अग्रेिजीवपराणां त्विोपन्यासेन जीबपरयोदस्यैव सौत्रत्वप्रतिपादनेनास्मादनुकूलत्वादिति भावः । प्रधानप्रतिपाद्यत्वाभावस्येति । प्रधानस्य = त्रिगुणद्रव्यम्येत्यर्थः । प्रश्नोपन्याससमुचयस्य प्रतिपाद्यत्वे हेतुत्वा भावमुपपादति उपायो हीति । हृदयायनने उपायतयावस्थितस्येति । ननु पूर्वत्र हृदयादित्यवर्तिनं रप्रकृतत्वात् कथमिदमुच्यत इति चेत् - उच्यते । अरण्येोनिहितो जातवेदा गर्भ दुवेत्सुभृतो गर्भिणीभिः। दिवदिव ईडयो जागृवद्भिर्ह विषमद्भिर्मनुष्ये भरग्ः । एतद्वै तत्” इति भन्त्रेण हृदयायतनस्थस्य च, यतः श्रोदेति सूर्योस्त यत्र च गच्छति ! तं देवाः सर्वे अर्पिताः तदु नात्येति कश्चन एतद्वै तत् ।' इति तदनन्तरमन्त्रेणादित्यमण्डलस्थस्यापि पूर्वप्रकृतत्वात् । तथाहि अरण्योनिंहिनः अन्निरेिव, गणिीभिः सुभृ=अन्नानादिभिः पोषितो गर्भ इव च, दिवे दिवे = अहन्यहनेि जागृद्रिः = जाग्रदूरमतै: हविष्मद्भिः = आराधनोप करणवद्भिर्मनुष्यैः ईड्यः-स्तुत्यः ध्येयः अमि: ग्रन्यादिथोगात् । एतद्वै ततृ= एवंभूतो हृदयायतनस्थ: तदेव=*न्यत्राधादित्यादिना त्वया पृष्टमेवेत्यर्थः । अतोऽ स्मिन् मन्त्रे हृदयायतने उपास्यः प्रस्तुतः ! यतश्चोदेति सूर्यः =, सूर्योत्पत्तिलया घारभूतः । तं देवास्सर्वे अर्पितः = सर्वे देवस्तदुपसिन इत्यर्थः । अतश्च सूर्य मण्डल क्षु ॥दानतया तदात्मकं तदन्तर्वर्तिदेवोपास्यं प्रस्तुत्यं तस्य पि, “एतद्वै तत् इति ब्रह्मा भेदे बोधिते, तदनन्तरं हृदयायतने मनुष्यैरुपास्यस्यादित्यमण्डलान्तर्वर्तिदेवो पास्यस्य चायतनभेदेन भिन्नत्वात् कथम्, 'एतद्वै तत्’ इति एकेन ब्रणा अभेदो बोध्यत इति शङ्का व्यावयैते यदेवहेत्यादिना (*यदेवेह, तमुत्र यदमुत्र तद विह् । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती ? त्यदि ।) । अतो नाप्रसक्तांनषेधत्वशङ्कावकाश इति ध्येयम् । .१ एतदपेक्षया दुर्बलमिति । 'ऋतं पिबन्ता 'विति भेदश्रुत्यपेक्षया दुर्बलमित्यर्थः । ' तच्च दर्शितमिति । “ अध्यात्मयोगाधिगमेन देवम् , 'न