पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ श्रीरङ्गरामानुजमुनेिविगवित जायते म्रियते वा विपश्चित् ' त्यादिकमित्यथे । प्रतिवचनाध्यवहिना इति । प्रतिवचनैरव्यवहिताः = अनन्तरिता इत्यर्थः । एवं प्रश्न्य वहितानित्यत्रापि । नन्वस्मिन् प्रकरणे उपायोपेयोपेतृव्यतिरिक्तरपि धृष्टनया त्रयाणामेवेत्यवधारणं भवन्मतेप्ययुक्तम् । न चाभिरप्युत्रकोटिनिविष्ट इति वाच्यम् -ज्ञानैकसाध्यत्वन्मुक्त रित्याशङ्कयाह अर्थत्रयस्य चेति । इति आनुमनिकविकरणम् । चमसाधिकरणम् (२) चमसवदविशेषान् १-४-८ कारण प्रधानमेवेति । स्वतन्त्रधानमेवीभ्यत इत्यर्थः । तेजोधम्रपरत्वेन व्याख्यातमितेि । ननु वाचस्पतिना, * किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेन प्रतेि पाद्यताम् । उतपरिमेश्वरी मायाशक्तिस्तेजोबन्नव्यक्रियाकारणमुच्यताम् " इत्येवं सिद्धान्ते मूलप्रकृतिपरत्वमेव पर्शितम्; न तु तेजोबन्नात्मकावान्तरप्रकृति परत्वमेिति चेत्-सत्यमुक्त वाचस्पितना। तथापि वचनस्य ज्योतिरुपक्रमादिति सूत्र तद्भाष्याभ्याम्, तेजावन्नानां जननश्रवणात् कथमजात्वमिति कल्पनोपदेशादिति सूत्रावतारिकाभाष्येण न विरुद्धत्वात् तत् अनादृतम् । यदि हि मूलप्रकृतिर्मन्त्रवर्ण प्रतिपाद्यत्वेनाभिमता स्यात्, तदा तस्याः जन्-रहिततया, कथमत्वमित्यक्षेपस्य वा, कल्पनोपदेशादिति छागत्वपरिकल्पनेन परिहारस्य वाऽसंभवादिति ध्येयम् । गौण्या वृत्या सत्वरजस्तमोभयीति । रक्तं कुसुम्भ:दि । रञ्जयतीति रक्तशब्देन रज उच्यते । एवं प्रसन्ने सलिलं शुम् ; सत्त्वमपि प्रसन्नमिति प्रसन्नत्वयाधम्र्थात् सिऽशव्देन सत्त्वमुच्यते । एवमवात्कन्धकारं नीलम्; तमोगुणश्चाऽऽवारक इति आवारकत्वसाधम्र्थात् तमोऽपि नीलादिशब्देनोच्यत इति भावः । परिणम्यमानमिति पाठः; णिचि, 'मितां हृस्व' इति स्वविधानात् । यद्वा, 'मेितां हृस्व' इत्यत्र वेत्यनुवृतेः परिणाम्यमानामित्यस्य साधुत्वं द्रष्टव्यम् । प्रकृत्यादीनामिति व्याख्येयं पदम् । नन्वत्र प्रकृत्यादीनां स्वरूपमभिहितमिति कथमुच्यते ; ' षडिंशकमित्याह