पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (चभसाधिकरणम् १-४-२) ५७३ रित्थादविान्नापि, 'एकन्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगम्' इतीश्वरस्यापि प्रति:दनादित्याक्याह एषु वाक्येऽवीश्वप्रतिपादनमिति । ततश्च प्रकृत्यादीनां स्वरूपमभिहितमिति भाष्यस्य ब्रह्मात्मकस्वरूपमभिहितमित्यर्थ इति भावः । तदन्तर्यामिभगवन्प्रतिपादकं वाक्यनिति । “स्तूयते मन्त्रसंस्कृयैरर्धचहि र्विभुः’ इति उत्तरखण्डे विभुशब्देन व्यापकं नियन्तारं ‘संस्तुत्य षशिक'मित्यादि प्रतपादत् घडिशकस्थात्मत्वं सिद्धमिति भावः । माप्ये, 'प्रकृतिं पुरुषत्रैव ' इत्यादि गीतायां त्रयोदशाध्याये ; 'सत्वं रजस्तम ' इतिं चतुर्दशाध्याये ; सर्वभूतानि कौन्तेये ' त्यादि नवमे । भाष्ये सिद्धान्ते, * चममवदविशेषात् ' इति सूर्तपादानानन्तरम्, “नान्न तन्त्र सिद्धा प्रकृतिरभिधीयते ' इति केषुचित् कोशेषु दृश्यते । तत् अदृष्टश्रुप्रकाशिः पण्डितम्मन्यैः प्रक्षिप्तम् । 'उपक्रमस्थ प्रतिज्ञावाक्यमनुषज्यत इति मत्वै ' ति टीकोक्तरिति द्रष्टव्यम् । वस्तुतस्तु , 'नात्र तन्त्रसिद्धा प्रकृतिभिधीयत'इत्येव प्रतिज्ञोचिता । न तु, * प्रकृतिर्निरस्यत इति । सूत्रावतारिकायां निरस्य इत्युक्ति संभवेऽपि सूत्रार्थकथनदशायां निस्स्यत इति प्रतिज्ञाया अयुक्तवान् नानुषङ्गो ऽपेक्षितः । अतो यथाभाष्यमेव प्रतीम ! भाष्ये , यथार्धाग्बिलश्चमस ऊध्र्वबुध्न इति । बृहदारण्यके चतुर्थप्रपाठके शिशुब्राह्मणे, “तदेष श्लंको भवति - अर्वा बिलश्चमस ऊध्वबुध्नः तस्मिन् यशो निहितं विश्वरूपम्। तस्यसत ऋषयः सप्त तीरे बागष्टमी ब्रह्मणा संविदानेति । अर्वाम्बिलश्धमस ऊध्र्वबुझ इतीदं तत् शिर । एष ह्यग्विलश्धभसः ऊर्ध्वबुधाः । तस्मिन् यशो निहितं विश्वरूपमिति; प्राणा वै यशो विश्वरूपम् ; प्राणानेतदाह । तस्यासत ऋषयः सप्त तीर इति । प्राणा वा ऋषयः । प्रणनेतदाह. । वागष्टमी ब्रह्मणा संविदानेति वाष्टयष्टमी ब्रह्मणा संवित्ता ? इति श्रयते । तत्र चमसमन्त्रपर्यालोचनायां न विशेषप्रतितिः । वाक्यशेषे तु कण्ठा दुरिभागे चमसत्वकल्पन, तदूतमुखविवरे बिलश्यकल्पना, तदूर्वभागे मूर्धावयवे स्थूलमूलभागरूपबुभ्रत्वकल्पना, तस्मिन् विसृमरतया स्थितेषु प्राणादिायुषु यशस्व कल्पना, (तस्मिन् परितःस्थितेषु प्राणादिवायुषु यशश्वकल्पना) तस्मिन् परित स्थितेषु श्रोत्रादिषु इन्द्रियेषु • ऋत्विकल्पनेत्यर्थावगतिरिति भावः । भाष्ये