पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता साधनत्वमात्रं चमसशब्देन प्रतीयत इति । इन्द्रगुपलक्षणम्- अर्वाबिोधर्वबुझा स्वरूपविशेषणमहिम्रा विशेषप्रतीति: ; तयोर्गु:ादिसाधार । साधयेदृष्टान्ततया व्याख्यात इनि । तत्र यथेदं तच्छिर इत्यारभ्य वैधर्म दृष्टान्त इति भाष्याभिमतमिति भाव . ! भाष्ये यौगिकशब्दानामिति । *चमसेषु समाख्यानात्--' इत्यधिकरणे (३ -५-६.) यौगेि त्वस्योक्तरिति भावः । इदमुप लक्षणम् .. १कृते, चमसशब्दस्य प्रयोगग्रत्येन पात्रविशेषे रूढत्वेऽपि प्रसिद्धस्य चमसस्योvर्वबिलत्वेन तिर्येबुन्नत्वेन च तद्विलक्षणत्वे अम्बिलवोर्धबुझत्वे (व पे ) कथिते, कोऽसावीदृशश्धमस इति विशेषजिज्ञासायाः सत्त्वेन विशेषनिश्चयाभावान् । अन , 'तस्मिन् यशो निहितं विश्वपम्', * तस्यासन ऋषयः सप्त तीरे इत्यादौ यशआदिशब्दानां रूढत्वेऽपि तादृग्भूतयशःपदार्थादिजिज्ञासावा दर्शनादिति द्रष्टव्यम् । बभिदादीति । बलभेदकर्तृत्वस्येन्द्रासाधारणत्वादिति भाव । यथेति न श्रुतिपदमिति पाठः । स च श्रतिभ्रान्तिनिवारणार्थ । ततश्च तथा ऽवापीति तथाइब् प्रतिद्वन्द्वी यथाशब्दः । न चास्य यथाशब्दस्य तथात्रायीति भाप्येणान्वय इति पूर्वमेवान्वयो दर्शित लेि बाध्यम् – यथशब्दद्वयपरामृष्टस्य एकेन तथा ठदेन परा-शसंभवेनादोषात्। श्रुनैौ यथा०ब्दादर्शनाचेति द्रष्टव्यम् । स्वातन्त्र्य कर्तृत्वमेव वाच्यमित्यर्थः । मात्रशब्दाभिप्रेतं निश्चायकत्वा (का) भावमेवाह यदि ब्रह्मात्मकत्वमिति । तद्वनतयेति । प्रकृतिकारीरकब्रह्मगततयेत्यर्थः । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके १-४.९ सृष्टिप्रकरणस्थम्भादिति । यद्यपि प्रयाजादीनाम् ङ्गत्वे इतिकर्तव्यताकाङ्क तथाप्युभयोरपि प्रकरणशब्दव्यवहार्यत्वमस्तात तथाक्तमिति द्रष्टव्यम् । पूर्वमेघ विच्छेदादिति । 'ब्रह्मा देवानां पदवीः कवीनाम् ' इत्यत्र विच्छेदादिति भावः । न सृष्टिप्रकरणविच्छेद इति । यद्यपि सृजमानमिति प्रकृतिकर्तृक्सृष्टः प्रतिपादनेऽपि ईश्वरकर्तृकवृष्टिपकरणांवच्छेदे नैतत् प्रमाणम्-तथापि यथाकथञ्चित् सृष्टिप्रकरण