पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७५ मात्रानुवृत्तिप्रदर्शनार्थमिदमुक्तमिति द्रष्टव्यम् । प्रक्रियाणमिति हुक्तमिति । शानचा प्रकरणस्य वर्तमानत्वप्रतीतेरिति भावः । एतद्विीपणत्वेनेति । प्रकृतेि विशेषणयेनेत्यर्थः । तस्मिन् प्रकरणे अन्यविशेषणत्वेन प्रतिपाद्यस्य प्रायपाठा दुत्परारभ्युपगन्तव्थेति भावः । शाखान्तरे दर्शितमिति । ननु तैत्तिरीयकेऽपि पृज्यमानप्रकरणपठ मात्रेण कथे परमात्मकारणत्वम् ; मुक्तस्यापि तथाविप्रसंगात् । न च मुक्तोऽन्याथै तया निर्दिष्ट इति वाच्यम् - प्रथमनिर्दिष्टस्यान्यार्थतया निर्देशे प्रमाणाभावात् । वैपरीत्यस्यापि सुवचत्वाच । विञ्च प्रायपाठभञ्जके जनप्रतिषेधके अज्ञाशब्दे जाग्रति कथं तस्याः कार्यत्वििद्धरिति चेत् - अत्र केचित् – उपक्रमशब्दो मुल्यवाची सन् लक्षणया नियन्तृत्वप्रः । ततश्च ज्योतिरुपक्रमा= ब्रह्मात्मकेत्यर्थः । अत्र च हेतुः श्वेताश्वरमकरणमेव ! तत्र हेि, 'ते ध्यानयोगानुगता अश्यन् देवात्मशतिं स्वगुणैनिं ढ म्', 'मायनं तु महेश्वरम् ', 'अस्मान्मायी सृजते विश्वमेतत् । इति आत्मशक्तिनया तद्विशेषणतया च प्रतिपद्यमानत्वात् । अयच हेतु रुरमूत्र एव । चेतश्चरे, देव, रुक्तिमिति श्रवण त् ब्रह्मामकप्रकृतिप्रतिपादनेऽपि तैत्तिरीयके तथा प्रतिपादनादर्शनात् कथं तत्र ऋामकप्रकृन्प्रितिपादनमित्याशङ्कवाह तथा ह्यधीयत एक इति । तत्रापि ब्रह्मात्मिकैव प्रकृ:ि प्रतिपाद्यत इत्यर्थः । तथाहि ‘सप्त प्रणl:प्रभवन्ति । इत्यादिना कृत्क्षस्य जगतो ब्रह्मकार्यत्वेऽभिहिते कथं निर्विकारस्य ब्रह्मणो विकारेत्॥ादकत्वमित शङ्काव्युदासाथ प्रवृतोऽयभज्ञामन्त्रवर्णः । यद्ययं ब्रह्मा भिकामजां न प्रतिपादयेत्-तदा मागुपक्षिप्तब्रह्मोपादानत्वनिर्वाहको न स्यात् । अन्यदु क्रान्तम् – अन्यदापतिमिति न्यायप्रसंगात् । अतः सोऽपि मन्त्रः ब्रह्मात्मकप्रकृति एर वेति । ननु ज्योतिरुपक्रमाशब्दस्य परमात्मात्मक मात्रप्रतिपादकत्वे अज्ञात्वज्योति रुपक्रमात्वयोर्विरोधाभाव त् तत्परिहारपरोत्तरसूलासंगतिः स्यादिति चेत्-न; प्रकृते ब्रह्मात्मकत्वमित्याक्षेपे, 'अस्मान्माची सृजते विश्वमेतत् ' इति निर्विकारस्य परमात्मनः कारणत्वनिर्वाहकतया सृष्टयुयुक्ततया च प्रतिपाद्यमानायाः प्रकृतेः सर्वदा अपृथविसद्ध विशेषणबस्याश्वम्भावेन तवात्मकत्वस्य नानुपपतिः । ततश्चाविभक्तनामरूपा च विभक्त