पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ श्रीरङ्गरामानुजमुनिविरचिता नामरूपा च प्रकृतिः सर्वदा परमात्मशरीरभूतैव ; यथा वेिभक्तनामरूोऽवेिभक्तनाम रूपधादित्यः परमात्मशरीर भूत इति, कल्पनोपदेशादिति सूत्राभिप्राय इति वदन्ति । भाष्ये देवात्मशक्ति स्वगुणैनिरूढामितीत्यस्यानन्तरं पठिताया ति शेषः । ततश्च आरभ्येति क्तबाप्रत्ययम्योपपत्तिरिति द्रष्टयम् । जगद्योनिभृतां प्रकृनिमित्यर्थ इति । ननु योनिशब्दस्य प्रकृतिपरत्वे प्रकृतेरेकत्वत् कथं भेदं५॥धिकभेदाश्रयणद्वा वाप्सोपपत्तिरिति भावः । कल्पनोपदेशाच मध्वादिवद्विरोध: १-४-१० वैदिकशब्दनिर्देशानुसारिणादिति । ततश्च, 'स्वायते शब्दप्रयोगे विमित्यबोधकं पदं प्रयोक्तव्य'िित न्यायेन, 'ब्रहोपक्रम| तु तथा ह्यधीयत एके ', सृष्टमुपदेशाच मध्वादिवदविरोधः' इन कुतो न सूत्रितमिति शङ्का पराकृता । सेतिपदस्य प्रकृत्यु१स्थ। कस्य ब्रह्मापयेन्नत्व भाप्यं प्रमाणयति कारणास् ब्रटै वेति । एकस्येति व्यायेयं पदम् । भाष्ये वस्यदभोज्यत्वाय मधुकल्पनमिति । वस्त्रादिदेवताभोगार्थकर्मनिष्पाद्यरसाश्रयतया मधुल्यपदेशा भाक्त इत्यर्थः । यथ॥ऽऽ दित्यस्य कार्यावस्थायाभूदेदादिभतिपाद्यकर्मनिष्पाद्यरसाश्रयत्वमुदयास्तमयत्वञ्च, तथेति भाप्यस्य पर्यवसितोऽर्थः । अज्ञात्वैकत्वांसद्धयर्थमिति । एकजत्वसिद्धयर्थ दित्थं. । उरल एकच्छागत्यसिद्धयर्थमिति वक्ष्यमाणत्वात् । तेजोबन्नवाचि शब्देनति । लंहिनशुलकृष्णशब्दैः तद्रपबन् ितेजेंबन्ननेि लक्षयित्वा तङ्कारा तत् ।lरणभूत! मूलप्रकृतिर्लक्ष्यते किमित्यर्थः । समुदायत्रयमेवेत्यर्थ इति । विवृ कृता पृथिवी, त्रिवृत्कृता आपः, त्रिवृत्कृतं तेजश्चेति त्रयः समुदाया इति भावः । । अद्वारकत्वे लोहितशुझकृष्णन्धविरोध इति । इदमुपलक्षणम् – निंचिकास्त्श्रुति विरोध इत्यपि द्रष्टव्यम् । विकल्पृपरिहास्योरिति । बिकल्पटूषणयोरित्यर्थः । भाष्ये तृतीयकल्पेपीत्यादेरयमर्थ-तेजोबन्नकारणभूता लोहिनशुछकृष्णा शब्दलक्षिता अजाशब्देन रूप्यत इति तृतीयपक्षेऽपि लोहितादिशब्दैस्तेजो वन्नानि लक्षयित्वा तद्वारा लक्षिता कारणावस्था अजाशब्देन गौ2या वृत्योपस्थापनीया।