पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोके संभवन्नाप्ययमर्थो वेदे, तत्राप्यध्यात्मप्रकरणे न निबन्धमर्हतीति आध्यात्मिक एव पदार्थ योजनं कार्यमिति निश्चिते, यो यावशात् तेजोबन्नमूलभूतकृतावेवायं गौण्या वृत्या वर्तत इति प्रतीतिर्भवत्येव ! यथ , * द्वा यु9ण सयुजा सखाया समानं वृक्ष परिषस्वजाते ? इतिमन्त्रे वृक्षत्वेन शरीरस्य, जीवपरयोः पक्षित्वेन, ऋफलस्य वृक्षफलत्वेन परिकल्पनम्, तत् । इतरथा तत्राप्यातेः । तथा ,

  • गौरनाद्यन्तवती । इत्यत्रापि गोशब्द्रस्य गौणत्वे इयमेव धृतराश्रयणीया । इतरथा

श्रयं मन्त्रः काशित वस्तुतो गोव्यक्तिमनादिं प्रतिपादयत्त्युिक्तौ अगतेरिति चेत् सत्यम् । अध्यात्मप्रकरणयोग्यस्य यौगिकार्थस्य ग्रहणसंभवे गौणार्थस्वीकारस्यायुक्त स्वादिति भावः । रूप्यवाविपदाश्रवणादिति । ' आत्मानं रथिनं । वेिद्धी । यादावेिद रूप्यवाचिपदाश्रवणेऽपीत्यर्थः । रूढिद्विाजाव्यावर्तकमिति । रूढयर्थनिर्णायक मित्यर्थः । अतः प्रयुक्तपदवैयथ्येति । ' आत्मानं रथिनं विद्धी ' त्यत्र प्रयुक्तरूप्य वाचिपदवैयर्थपरिहारोऽस्ति । 'गौरनाद्यन्तवती । त्यत्र गौणार्थग्रहण एव 'अनाद्य न्तवती ! त्यादिपदस्वात्स्यमस्ति । 'सर्वकामदुधे 'युचितविशेषणश्रवणादर्थंचित्य मवगम्यते । अजामन्त्रे तु न तथा । रूप्यवाचिपदाश्रवणात् गौणार्थपरिग्रहेपि पुलिङ्गाजाशब्दयोस्प्स्य रसप्रसंगात् । अगौणार्थपरिग्रहेपि अजlशब्दस्य योगेनार्थ प्रतिपादकत्वसंभवात् । बहुपजाजनकत्वादिविशेषणानाञ्च मुख्याजाख्यावर्तकत्वा भावेन गौणपक्ष एवार्थोचित्यमित्यस्याप्यभावाचेत्यर्थः । रूढार्थसदृशपरत्वाभावाचेति। यद्यपि – चमसशब्दः पानविशेषे रूढः । शिरसि तु तत्सादृश्यात् तत्कल्पनया गौण इत्येव परेषां मतम् –तथापि प्रोक्षणी – (१-४-९) न्यायेन योगेन वृत्युश्पत्तौ चभमशब्दस्य रुट्टिकल्पनायां प्रमाणाभावात् । न च यथा प्रस्तोलादेष्वप्रयोग। दुद्रातृशव्दस्य रुढिरङ्गीक्रियते, यथा वा धीयत इति धाध्य) इति धाय्याशब्दस्य यौगिकत्वे इतरत्रापि प्रयोगमगात् , * पृथुपाजवत्यौ धाण्ये भवत " इतेि तयोरेव प्रयोगात् धाध्याशब्दस्य, “पाध्यसांनाय्यनिकाय्यधाध्या: मानहविर्निबाससामिधेनीषु ! इतेि सामधेनीमात्रवचनत्वेन स्मृतत्वेऽपि ढत्वम्(५-३-३) इत्येवमादिषु रूढिरङ्गी क्रियते--तथा चमसशब्देऽप्यस्तु ; , * चमसः सोमपात्रं स्यात् ?' इति निखण्ट्र