पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ श्रीरङ्गरामानुजमुनिविरचेित् तद् दूषयति, द्वासुपर्णानेिति वाक्य इत्यादिना ! ननु पैङ्गिरड्स्यत्राह्मणानुसारेण द्रां सुपतेि मन्त्रस्यं बुद्धिजीचपरत्वेन एतन्न्यायातिदेशस्यं तद्भाप्य एव दूषितम्य दूषणं िकमर्थं क्रियत इत्याशय तदभिमतबुद्धिजीवपरवमिप न संभवतीत्याह--तस्य च वाक्यस्येति इति अचूधिकरणम् । अन्तराधिकरणम् (३) स्वरुपसत्संनिधानस्य प्रसिद्धावनुपयोगात् सर्वेन्द्रियकृन्दभूते हृदये वर्तमानस्य चक्षुपि संनिधानाभावाञ्च व्याचष्ट-सन्निधानावगमादिति । चक्षुष्यवगमादित्यर्थ इति । चक्षुषावगमादित्यर्थः: उत्तरग्रन्थानुसारात् । ननुन्मीलितं हीत्यादि भाप्येण चक्षुधो देहे जीवस्थितिगतिनिश्धायकत्वमुपपादितम् । नैतावत, : अक्षिणेि पुरुषो दृश्यंत ? इति सप्तम्यर्थे उपपादित इत्याशैक्याह-अस्मिन् कर्मणीति } अनेन कर्मणा अस्य सामथ्यै दृष्टमिति वक्तव्ये, अस्मिन् कर्मष्यस्य सामर्थे दृष्टमितिवत् अक्षणा दृश्यत इतेि वक्तव्ये अक्षिणि दृश्यत इत्युक्तिरिति भावः । दृष्टमिति सूचितमित्यर्थः । उत्तर सृधकम् इति स्थानुसारत् । अथ वा सुचकमित्यस्य दर्शकमिति वार्थः समाश्रयीयः । ननु, 'य एषेऽन्तरक्षिणि पुरुषो छुश्यत ? इत्यस्य परमात्मपत्स्य अन्तस्तद्धर्मोपदेशादित्यधिकरणेन समर्थि तत्वात् कथं ततुल्यनिर्देशेऽस्मिन् वाक्ये अस्य पूर्वपक्षस्व उथितिरिति चेत् सत्यं तत्र जीव इतेि पूर्वपक्षस्तत्रत्यानन्यथासिद्धलिङ्गेन प्रत्याख्यात ; इह तु बाधकलिङ्गाभावात् प्रसिद्धिदृश्यत्वाभ्यां प्रतिबिम्बादिपूर्वपक्षस्योत्थिति । नन्वेवमपि,

  • एतं संयद्वाम् इत्याचक्षते, एतं हेि सर्वाणेिं वामान्यभिसंयन्ति । सर्वाण्येनं

वामान्यभिसंयन्ति, य एवं वेद ] एव उ एव वामनीः । एष हि सर्वाणि वामानि नथति । सर्वाणि वामानि नयति, य एवं वेद । एष एव भामनीः । एष हि सर्वेषु लोकेषु भति। सर्वेषु लोकेषु मातेि य एवं वेद' इत्यादिना प्रदर्शितानां सर्वकामोपेतत्व