पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिचिरचिता शतशब्दस्य शतत्वसंख्याबदृशेप्यपर्यन्तनया विशेष्यपर्यन्तशब्दोपस्थापितस्थापि शतसंप्यारूपविशेषणस्य संख्यान्तरन्बयदर्शनवत् दुहापि पञ्चत्वसंख्यायाः पञ्चत्व संख्या-वयेोऽस्तीत्यर्थः । अवान्तरसंख्ति । त्रयस्त्रिंशत् देवा इति महा संख्यायाम्, “अष्टौ ब५:, एकादश रुद्रः, द्वाद,ादित्याः, प्रजापतिरिन्द्रश्च ? इति बाव्थप्रतिपन्नाष्टत्वैकादशत्वाद्यवान्तरसंल्बानिवेशनिमित्तवमुत्वाद्युपाधिकदिह पश्चत्व सख्यारूभावान्तरसंस्थानिवेः िनमेत्तभूत्स्यैकस्योपधेरदर्शनदित्यर्थः । एकग्रामस्थि त्याद्युपाधिना हीति । यद्यपि एक प्रामवासिषु सहस्रषु पुरुषेषु सहस्रसंस्यावान्तर संख्यरूपशतसंस्यनिवेशानित्तिभूताः परस्परव्यावृत्ता उपाधयो न दृश्यन्ते । “पञ्च सप्त च । वर्षाणि,") “पञ्चपञ्चाशातस्त्रिवृत संवत्सराः ।* इत्यादिषु विनाप्येक मवच्छेदकं विवक्षितम संख्यालाभोपायतामात्रेण यत्किञ्चिढवान्तरसंख्यानिवेशदर्शनात्। न हि द्वादशवार्षिक्यामनावृष्टी पञ्चसु सप्तषु च वर्षेषु, विश्वसृजामयने पञ्चाशदुत्तर द्रिशसंख्यानां त्रिवृतां संवत्सराणां मध्ये पश्चाशति पश्शात संचत्परेषु चैक धर्मोऽस्त-तथापि संभवस्थलभिप्रायेणेदं द्रष्टव्यम् । शतसंख्यपुरुषसमूहैक्यमिति श-संस्यालक्षणभभैक्येन समूहैक्थमेित्यर्थः । संख्यानिवेशनिमित्तोपाधौ सति संख्या निवेश: ; संख्यानिवेशे सति समूहैक्यमिति द्रष्टव्यम् । न तन्त्रोक्तार्थत्वनिश्चय इति । ' ' देवाः पितरो गन्धर्चा दैत्या दानबा राक्षस भूताः प्रेताः पिशाचा: चत्वारो वर्णाः षडनुलेोमl: षट् प्रतिोयlश्च " ’ इत्येवमादिरूपेण पञ्चविंशतिजन संभवादिति भाव । ऐकपद्यदर्शनादिति । इदमुपलक्षणम् – पञ्चानशब्दस्य भाषिकाव्यशतपथब्राह्मणस्वविधायकग्रन्थविहितेनान्तोदात्तस्वरेणापि समासो विधीयत इतिं द्रष्टव्यम् । पञ्चशब्दसमभिव्याहारधलेनेतेि । [यद्यपि पञ्च सप्तर्थः, सप्त सप्तर्षय इत्यादौ संख्यावाचिपदसमभिव्याहारेपि न संख्यापरत्वम् । समाहारस्वीकारो वा तथापि यस्तमेितावयबार्थसंज्ञासमासत्वाश्रयणापेक्षया समाहारसमासत्बाश्रयणमेव ज्यायः । विश्व संज्ञामासत्वाभ्युपगमेऽपि न पञ्चजनशब्देन मनुष्याणां ग्रहण संभवति: अध्यात्मपकरणे पञ्चमनुष्यत्वकीर्तनस्यायुक्तत्वात् इतरेषाश्च पञ्चजन शब्दितानामप्रसिद्धेः समाहारसमासत्वाश्रयणमेव युक्तमिति भावः । () पञ्चजन