पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरवेिता तनश्च पञ्चजनशब्दस्य प्रत्यस्तमिवयवार्थकवाद पञ्चत्क्संख्यया विशेषणमनुपपन्नम् । केिश्व वासस्वी देवदत्तपदवाच्य , यः पञ्जरस्थः स सिंह इत्यादौ व्युत्पत्तिकले चास:भृतीनामुपलक्षणत्वेऽपि नाभिधानकाले प्रतीतिरित बासस्वी देवदत् इत्यादौ न पौनरुक्तयादिकम् , तथेहापि पञ्चशब्दविशेषणोपपति । किञ्चाभिधानदशाया मवयवार्थप्रतिपतौ सत्यामपि यदाकदाचित् तदर्थसत्तामात्रं प्रतीयते ; न तु पयोगकाले तत्सप्ताप्रतीतिरिति गौर्गच्छतीति प्रयोगसाफल्यम् - तद्विदिहापि तादात्विक्रपञ्चत्व संख्यान्वयप्रतीतिसिद्धवथै पश्वेतविशेषणं सफलमेव । अन एव, ' पञ्चयनादुप संस्थानम् ? इति वार्तिके कथमत्रैकवचनमित्याक्षिप्य, पूर्वेषु कामशम्यादिवत् समुदाय वृतथ्ववेऽपि नृत्वा एकवचनम्, यथ) सप्तर्षिरितेि । ततश्च, द्वैौ पञ्चजन त्रयः पञ्च जनाः, पञ्च पञ्चजना: इयादिसंख्यासामानाधिकरoयमविरुद्धम्; यथा । सप्तर्षी, त्रयः सप्तर्षयः इतिं कैयटदमञ्जर्यादाव भधानात् न व्याख्यानपौन रुक्तादिकमिति द्रष्टव्यम् । यद्विग्रहवाक्येऽर्थाभिधानशक्तिरिति । ततश्च । विप्रवाक्याभिधाने स्वरूपयोग्यत्वमस्ति, तत समासाप्तथैमध्यस्तीति भावः । पञ्चविंशतिवाप्रतिपतिमभिग्रेत्येति । पञ्चविंशतितत्वाप्रतिपतुिद्वेतौ समूह पञ्चकासंभवे विपरिवर्तन एवेत्यर्थः । प्राणादयो वाक्यशेषात् १-४.१: संदिग्धे तु वाक्यशेषादिति । ननु पञ्चजनशब्दरूढया मनुष्याणामेव निश्चयसंभवान्न संदेहोदय इति चेत्- न; अध्यात्मप्रकरणे पञ्च मनुष्य प्रतिष्ठित इत्यर्थपरिग्रहे वाक्यस्य निस्तात्पर्यंत्प्रसंगा पञ्चशब्दस्य धृतसंख्यापस्त्वं विहाय ब्राह्मणत्वाद्यवान्तरोपाधीन् आदाय पञ्चविधा मनुष्य। इति वाक्यार्थः समा श्रयणीयः, उत वाक्यशेषताः प्राणदयो वेति संदेहे सति, “प्राणस्य प्रणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोन्नमन्नस्यान्ने मनसे ये मनो विदुः ! ते निचिक्युत्रेह्म पुराणमभयम्’ इति प्राणादीनां ब्रह्माधीनभाणनादिव्यापारसामथ्र्यप्रतिपादकवाक्यशेप वशेन.निर्णयसंभवादिति भावः । पञ्चसंख्यानिवेशनिभितैकोपाध्यभावादिति । यद्यपि . प्राणादीनामिन्द्रयस्वरुपैकोपाध्यभावेऽपि ब्रह्मावीम्स्वव्यापारतथ, 'प्राणस्य प्राणम्’ इति वाक्यशेषपतिपाद्यत्वमेकोपाधिरिति शक्यते वक्तम् - तथापि सति