पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (संख्योपसंग्रहाधिकरणम् १-१-३.) ५८३ जात्यन्तरे प्रसिद्धोपाधेरेव स्वीकरणार्हत्वादिति भावः । अन्तरादित्याधिकरण इति । शरीरस्य त्रिगुणातमकत्वप्रकृतिपरिणामस्वशङ्कापरिहारदर्शनात् यथा पूर्वपक्षेऽपि तच्छङ्काया अभिषतत्वावगम् इति भावः । ज्योतिषकेषामसत्यन्ने १-४-१३ ननु परभतबन् द्वितीयान्तज्योतिश्शब्दपरामर्शित्वं किं न स्यादित्याशङ्कयाह श्रुतिवाक्यस्वारस्येति । अस्वारम्यं सोढव्यमिति । तचानुपदमेव स्फुटी भविष्यति । परैहति । ननु परै पष्ठयन्ज्योतिश्शब्दनिर्दिष्टनादित्यादिज्योतिवि संख्यापूरणमित्येवोक्तम् । “ असत्यपि काणवानामन्ने ज्योतिषा तेषां पश्धसंस्या पूर्येत । तेऽपि हि, 'यस्मिन् पञ्च पञ्चजन ? दृत्यतः पूस्मिन् मन्त्रे ब्रह्मस्वरूप निरू५णायैव ज्योतिरधीयते, 'तं देवा ज्योतिषां ज्योतेिः । इती ! ति भाष्यं व्यावुर्वा आनन्दगिरिणा अस्मिन् मन्खे पश्यन्तज्योतिषा पञ्चपूरणम्; न त्वात्म ज्योतिध; तस्यैकस्यानाधाराधेयत्वादिति व्याख्यातत्वदिति चेत् – न - यदि ष्ठन्त ज्योतिश्शब्दार्थग्रहणम्, तदा ज्योतिर्भिरिति सूत्रं प्रणेतव्यं स्यात् । यदि च द्वितीयान्तज्योतिश्शब्दार्थः(र्थस्य ?), तदा आधारत्वाधेयत्वाद्यनुपपत्तिरिति विकल्प मभिप्रेत्य दूषणभुक्तमिति द्रष्टव्यम् । परस्परसाकाङ्केणेति । पञ्चजनशब्दस्येन्द्रिय रूपार्थत्वं न केवलेन, * यस्मिन् पञ्च पञ्जनाः ' इति भन्त्रेण लभ्यते । नपि , तं देव॥' इति पूर्वमन्त्रेण । अतस्तदर्थनिर्णये परस्परसाकाङ्केणेत्यर्थः । स्वशब्देनैष व्याख्यातानीति । “चक्षुषेति चक्षुरिन्द्रिय 'मित्येवं चक्षुरादिशब्दैरेव याख्यातानीत्यर्थः । अश्वशब्दं व्याचष्ट अन्नस्तीति द्विः पठ्यते । न तस्य प्रयोजनं पश्यामः । लक्षणया बोधकत्वं दर्शयितुमिति । यौगेिकार्थस्वीकारे अन्नशब्दस्य वृत्तिद्वयवेिरोधप्रसंगादिति भावः । एकव्यापारेणेति । अन्नसंबन्धित्व रूपैकव्यापारेणेत्यर्थः । प्रदर्शितानीत्यर्थ इति । निर्दिष्टशब्दस्य मदर्शितत्वमर्थः । ततश्च पञ्चपञ्चजन) इत्येतन् सर्वेन्द्रियेोपलक्षकमिति भावः । प्रयोजनं वदन्निति । सर्वथा सांस्यमक्षप्रत्याशाभावरूपप्रयोजनं वदन्नित्यर्थ । पञ्चधाभूतपञ्चतत्व संघातानामिति ! ज्ञानेन्द्रियाणि पञ्, कर्मेन्द्रियाणेि पञ्च, तन्मात्राणि धञ्च, भूतानि पञ्च, अवशिष्टानि पञ्च ; तेथमात्मेत्यर्थः स्यादिति भावः । अद्वारकश्चेति ।