पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८४ श्रीरङ्गरामानुजमुनिविचिना आनन्दमयांशे अद्वारकम्, अन्यत्र सट्टारकमित्यर्थः । संख्यासंभवे तथा वर्णनीयमिति । ब्रह्मात्मकत्वेन तथा वर्णनीयामत्यर्थः । असंभवे चेति । अवान्तरसंख्यानिवेशनिमितोपाध्याद्यसंभवे चेत्यर्थः । इति संस्योपसंग्रहाधिकरणम् (३) कारणत्वाधिकरणम् (४) -- - - कारणत्वेन वाकाशादिषु यथा व्यपदिष्टोक्ते: १-४-१४. अवर्जनीयाचिढोधेति । त्लाचित्प्रपितरवर्जनीयत्वादेव व्याकुलत्वम् । तादृशकरणवाक्यानि() विषयः । सर्वाण्यपि कारणबाक्यानि विषय इत्यर्थः । एक मादित्यस्य एकत्पा काuादिति व्याख्यानं दृश्यते । न तस्य सामीचीन्यं पश्यामः। सत्पूचैिका शृष्टिराम्नाय इति क्षेत्तिरीयक इति शेषः । अन्यत्रेति । वृदारण्यक इत्यर्थः । ब्रह्मकारणवाद इति निमित्तसप्तमी । ब्रह्मकारणवादौपयिकी सृष्टिकारणञ्थधस्थिति: वेदान्तेषु नास्तीत्यर्थः। सृष्टिकरणस्याव्यवस्थितेरित्यर्थ इति । ततश्च सष्टाव्दस्य कारण मानसाधारणयोपादानस्यापि संग्रहो भवतीति भाव । पूर्वापरपर्यालोचना प्रयन्नाविति । तपोप्यतेति पूर्वापरपर्यालोचना । तप आलोचन इति हि धातुः । अमृजतेति प्रयलश्चेति भावः । चक्षुराद्युत्पादौन्मुख्याभिप्रायमिति । चक्षुरादि शब्दप्रवृत्तिनिमित्तभूतदर्शनैन्मुग्याभिप्राथमित्यर्थः । ततश्च पश्यत्यचक्षुरित्यस्य वाक्यस्य दर्शनोत्पादनाभिमुखत्वात् कर्मनामभाक् भवतीत्यर्थः । तेन – 'स प्रणम्नेव प्राणी नाम भवति; वदन् वाक् पश्यन् चक्षुः शृणन् श्रोत्रं मन्वानो मनः । तान्यस्यैतनेि कर्मनामाभ्येवेति श्रुतौ प्राणवाक्चक्षुःश्रेभ्रमनःशब्दः लाबकपावकादिशब्दवत् प्राणन वदनदर्शनश्रवणमननक्रियायोगात् आत्मन एव क्रियानिमित्तकनमानीत्येव प्रतीयते । तु, चक्षुः पश्यन्निति चक्षु:कर्मकदर्शनं चक्षुरुपादागौन्भुल्यलक्षणं प्रतीयते । रपि तथा व्याख्यातवेति शंका पराकृता । नन्वव्याकृतशब्देन अथमत एवाचेतनभर्तिः