पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निीयासमर्थानां वेदान्तानां' कंपिलस्मृत्यनुसारेण निर्णयो वक्तव्यं इति बदन्तं पूर्धपक्षिणे प्रतिज्ञानविपश्चदादिबहुश्रतौबल्यकीर्तनस्य संयर्थत्वात् । पूर्वपक्षिणाऽपि ज्ञानविपश्चिदादिश्रुतिबल्यमभ्युपेत्यैव तदबाधेनैवं प्रकरणमात्रधार्धस्यैव उपन्यस्त त्वादिति चेत्-संयम् । श्रुत्वा बलीयस्य करणमालवाधश्चेत्, सोऽभ्युपगन्तुं युक्तः। इह तुन था । असददिशब्दश्रुतेर्बलवत्वे ज्ञानविश्चिढदिशब्दार्थस्य जगत्कारण त्वप्रतिपादक्श्रुतीनाम्, सोऽकामयत, तदप्येष श्रेोको भबतीति प्रकृतांभिधायिंसर्वनाम श्रुतीनामपि बाधप्रसङ्ग इति भावः । नन्सदेबेदमिति बृहदारण्यक्श्रुनावपि तत्सद सीदिति स्-दूतविधायकोतरवाक्ये तत्पदैनाप्तच्छब्दोवतस्यैव समाकर्यात् तुम्छय्यावर्तक्र इति । परमतंवत् असम्मतपूर्वपक्षे तुच्छकारणत्वशंकाया अप्यनु द्रटनीत् तुच्छव्यवर्तकसंच्छब्दसंमांकर्षे युक्तः इति भावः । ननु ' तु'छकारणत्व भाध्ये अव्याकृतंमध्यकृतशरीरमिति । तदात्मानं स्वयमकुरुतेत्यनेनैकांथ्धः लन्तनाय ततश्च क्तप्रत्ययसारूप्याथ लकारोऽ िकर्मप्येव, युज्यते ; न कर्मकर्तरीति कथं नामरुपन्याकरणस्य, स्वयंकर्तृकता सिद्धयेदिति चेन्न-व्याकृतमित्यत्र कर्मण कर्तृत्वविवृक्षया:धातोरकर्मकत्वात्. त्यर्थाकर्मकेति कर्तरिक्तत्यसंभवात् ननुः पूतििित भवः ॥ ; इंति कारणत्वविकरणम् (४)