पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८७ जगद्वाचिल्वाधिकरणम् (५) जगद्वाचित्वान् १-४-१६. अत्रेयं विषयशुद्धिः-कौषीतकिभ्राह्मणे अजातशत्रुर्नाम काशीराजः-स्वसमीपमागत्य, 'ब्रह्म ते ब्रवाणीत्युक्तवन्तं बालकिम्, “सहरुं दद्मः एतस्यां बधि। जनकों जनक इति वै जना धावन्ती' ति प्रशस्य बालाकिन. * य एवैष आदित्ये पुरुषस्तमेवा हमुपासे' इत्यादिभिर्वाक्यैर्बह्मत्वेन उपदिष्टान् अंदित्यचन्द्रविद्युत्स्तनयित् – आकाश वाग्वभ्यादिगनान् पुरुषांन् अब्रह्मत्वेन तत्तःपुरुषोक्त्यनन्तरमेव प्रत्याख्याय, तत्र तूणीभूते बालाकौ, िकमेतावदेवं तव पिरज्ञानिमति पृष्ट, तेन एतावदेवेत्यभिहिते 'मृषा वै किल म) संवादयिष्ठः, ब्रह्म ते ब्रवाणीती' युक्त्वोवाच, “यो' वै बालाक ' इत्यादि । एवं श्रुतिक्रमः- स होवाच यो वै भलाके एतेषां पुरुषाणां कर्ता, यस्य वैतत् कर्म, स वै वेदितव्य इति । तत उ ह बालाकिस्समित्पणिः इतिचक्रम उपायानीति । तं होवाचाजातशत्रुः, प्रतिलोमरूपमेतत् स्यात्, यत् क्षत्रियो ब्राह्मण मुमनयेत् । एहि ; त्येव त्वा ज्ञापयिष्यामीति । तं ह पाणावभिपद्य प्रवव्राज । तौ ह युतं पुरुषमीयतुः । तं हाजातशत्रुरामन्त्रयाश्चक्रे, बृहन् पाण्डरवासस्सोम राजन्निति । स उ ह तूणीमेव शिश्ये । तत उ हैनं यष्टय। चिक्षेप । स तन एव समुत्तस्थौ । तं होवाचाजlशत्र , चैष एतत् चालाके पुरुषो अशशिष्ट , क वा एतदभूत् कुत एतदागादिति । तदु ह बालाकेिर्न विजज्ञौ । तं होवाचजातशत्रुः, यत्रैष एतत् बालाके पुरुषोऽशयिष्ट यत्रैतदभूत् यत एतदागान्, , हिता नाम हृदयस्य नाडयो हृदयात्पुरीतमभिप्रतिष्ठि (प्रतन्वन्ति) यथा सहस्रधा केशस्यापि पातः, तावदण्ठयः पिङ्गलस्याणिम्ना तिष्ठन्ते शुकृस्य कृष्णस्य पीनस्य लोहितस्येति – तासु तदा भवति । यदा सुप्तः म्वनं न कथञ्चन पश्यति, अथामिन् प्राण एवैकधा भवति । तदैवैनं वाकू सबैनमभिम्हा प्येति । चक्षुः सर्वे रूपैः सहाय्येति । श्रोत्र सर्वेश्शब्दैः सहप्येति । मन एवमेवैतस्मादात्मनः प्राणाः यथाथतनं विपतिष्ठन्ते; प्राणेभ्यो देवा:; देवेभ्यो