पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता लोकः । तद्यथा क्षुरः श्रुरधानेऽवहितः स्य त्, विश्वम्भरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञ आमेदं शरीरभात्मानमनुप्रविष्ट अ | लोमभ्य आ नखेभ्य । तमेनमात्मानमेत आत्मानोन्ववस्यन्,ि यथा श्रेष्ठनं स्वः । तद्यथा श्रेष्ठी स्वैभुक्त, यथा वा श्रेष्ठिनं स्वा भुञ्जते, एवमेवैष प्राज्ञ आत्। एतैरात्मभिर्मुक्त, यथा श्रेष्ठो स्वैः। एवं वा एतमात्मानोऽन्क्वस्यन्ति (एन आत्मानः एतमात्मानं भुञ्जन्ति) स थावद्र वा इन्द्र एतमात्मानं न विज्ञौ, तावदेनमसुरा अभिबभूवुः । स यदा विजौ, अथ इत्बlऽसुरान् विजित्य सर्वेषां देवानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पश्याय । [ यो हवा एनं विद्वान ] सर्वान् पाप्मनोऽपहृत्य सर्वेषां भूतानां त्रैष्ठ्यं स्वाराज्यमाधिपत्य पयति य एवं वेद, य एवं वेद । स वै वेदिनव्य इत्यन्तं विषयवाक्पमिति । स वै वेदितव्य इत्यधीयत इति पूर्वोणान्वय इति भावः । जीवस्थ कर्मसम्बन्धपरत्वशङ्का निग्स्तेति । 'यो वै बालाके इति वाक्ये जीवस्य कर्मसम्बन्धे बोधितेऽपि तदतिरिक्तस्य ब्रह्मणः प्रत्याख्यानाभावात् नानेन ' सिद्धान्नि. किंचिदनिष्टमापतिमिनि शङ्का निरस्ता । ब्रह्मण एव कर्मसम्बन्धप्रतिपादनेन जीवनिरिक्तब्रह्मप्रत्याख्यानादिति भावः । इह निर्दिष्टानामिति । अस्मिन् प्रकरणे निर्दिष्टानामादित्यादिपुरुषाणामित्यर्थः । सुषुप्ति स्थानं नाङय इति । पूर्वपक्षिणोऽयमभिप्रायः - कैष एतत् वालाके पुरुषोशयिष्ठति प्रश्न उत्थापिनस्य “जीबस्य सुषुप्तिस्थानबिषय : । क वा एतदभूदिति प्रश्न तदुत्थापनात्पूर्वमुपरतव्यापारस्य तदनन्तरं व्याप्रियभाणतयाऽनुभूयमानस्य एतच्छब्द निर्दिष्टस्यः करणग्रामस्य सुषुप्तिकालिकाधिकरणविषय । कुत एवदागादितेि प्रश्नस्तस्यैव करणग्रामस्य उद्वमनापादानविषयः । एवञ्च, 'तसु तदा भवतिं यदा सुप्तः स्वप्नं न कथञ्चन पश्यती' ति प्रथमप्रश्नस्य प्रतिवचनम् । 'अथास्मिन् प्राण वैकधा भवती 'ति द्वितीयप्रश्नस्य प्रवचनम् । ' तदैनं वाक् ? इत्यादि तु तस्यैव विवरणम् । 'स यदा प्रबुिध्यत ? इत्यारभ्य, 'देवेभ्यो लोका ? इत्येतदन्तं तृतीयप्रश्नस्य प्रतिवचनमिति। सिद्धान्तिनस्तु-अर्थमश्नो जीवस्य स्वस्थानविषयः । द्वितीयस्तु जीवस्य सुषुप्तिस्थलविषयः तृतीयस्तु जीवस्य प्रबोधकालोदुमनापादानविषयः। ‘तासुतदा भवतीति प्रथमप्रश्नप्रतिवचनम्। यदा सुप्तइत्यारभ्यद्वितीयप्रश्नप्रतिवचनम्।