पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२-३) ४३७ सकलशुभप्रापकत्वसर्वलेकभासमानत्वरूपाणां संयद्रामस्वामीत्रभाम्नीत्यानां तत्तदनु ब्रह्मा' इति श्रुतिप्रतिपादितानाभौपसंहारिकाण बहूनामात्मत्नमृत्वाभ्यन्ब्रत्नानाम नन्यश्रसिद्धिब्रह्मालिङ्गानां सत्वे प्रसिद्धिदृश्यन्वलिङ्गाभ्यां प्रथमश्रुताभ्यामपि कथं पूर्व पक्षेत्थितिरित्याशङ्क्याह = इतिकरणं चाथतिाल्पयेद्योतकमिति । * मनो ब्रहेत्यु पासीते ! त्यादौ इतिशब्दप्रयोगे अर्थे तात्पर्यादर्शनादिति भावः । शिष्यबुद्धिौकर्यार्थ माह राद्धन्ते त्विति । व्याख्यायत इति शेषः । बहुवचनाभिप्रायं तं पुनरपि तमेव प्रतीकं गृह्णाति एषामितीति। अर्थपरमे दृष्टमिति चानुसन्धेयमिति। तिशब्दस्तत्रैवार्थविवक्षां वारयति, यत्र ज्ञानसंबन्धो विवक्ष्यते, यथा ' ' मनो ऋझे त्युपासीते ! त्यादौ । यत तूक्तार्थावच्छेदेन वचनसम्बन्ध , तत्र इतिशब्दों नार्थविवक्षां वारयति यथा “ इति, ह स्मोपाध्यायः कथती ? त्यादाविति भावः। परोक्तसिद्धान्तयुक्ति दूषयति--तद्यद्यप्यस्मिन्नित्यादिना । स्थानादिव्यपदेशाच १२-१४ व्यतिरेकस्य वक्ष्यमाणत्वादिति । स्थितिव्यतिरेकस्य हेतूकरिष्यमाणत्वात् तदन्त्रयो हेतूकर्तुमुचित इति भावः । न तु प्रदेशपरंतयेति । न परमतत् अधिकरण परतयेत्यर्थः । जीवात्मनि संभवतस्तस्येति । नन्वाकशिवत् सर्वगतस्य ब्रह्मण कथमंत्यक्ष्याक्षिस्यानंत्वमित्याशय थः पृथिव्यां तिष्ठन्नित्यादिस्थानव्यपदेशवदं नामरूपरहितस्वापि ब्रह्मणः, तस्यादिति नाम, हिरणं श्रुर्हिरण्यकेश इति नामरूपीप देशश्च संधगतस्यापि ब्रह्मण उपलब्ध्य र्थे स्थानविशेषो न विरुध्यत इत्येव पुरैरुक्तम्; न तु नामरूपबत्ताया अपरमात्मत्वसाधकत्नमुपन्यस्तम्; येनायं दोषः स्यादिति चेत् सर्वगतस्य ब्रह्मणः कथमत्यरुपक्षिस्थानकंवमिति शङ्कायाम्; यश्चक्षुि तिष्ठन्निति श्रुत्यन्तरे चक्षुः स्थानत्वेन व्यपदेशादित्येवमंस्मदुक्तरीत्यः बत्तुं शक्यत्वेन नामरूपहितस्य ब्रह्मणोऽनुचितस्थान्नामरूपाणां व्यपदेशदर्शनादिति शिरोर्वेष्टनेन नासिकाग्रहणस्यायुक्तत्वादित्यत्रं तत्पर्यात् । अस्मत्पक्षेऽपि संभवतीति । अन्यथा सिद्धिः फलेितेति शेषः । अर्थतः शब्दतश्चेति । यश्चक्षुषि तिष्ठन्नित्यादावर्थत प्रसिद्धि । 'दृश्यते त्वमधयेत्यादौ शब्दतः । इदमुपलक्षणम्--