पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्माणस्य एनच्छब्देन परमोंऽस्त्रित्य आह पुरुषनिर्माणव्यापारेति । प्रयाणंतो वा प्रकृतार्थान्तासम्बन्धिन्वेन वेनेि ! साक्षात् परम्परया वा शब्दोपस्थापित त्वेनेत्यर्थः । प्रसिद्रिो वेति । प्रत्यक्ष दिमानान्तरतो वेत्यर्थः । प्रकरणादिना सङ्कोचानुपपत्तेरिति । पुकैकबचन्-निर्देशार्हस्य प्रकृनस्याभावेन एतच्छब्दस्य स चितवृत्त्विकल्पकाभावादित्यर्थः । प्रकृतार्थान्नस्सम्बन्धित्वेनापि केषाञ्चित् बुद्धिः स्थत्वं दर्शयतेि विदचिन्मिश्रेनि । हेत्वन्तरभाहेति । ननु पूर्वं बलीयस्वहेतोः कस्य व्यनुपन्यासत् कथं हेत्वन्तरत्वोक्तरिति चेन्न – अलान्तशब्दो विशेषवचन , * अभ्यदेचेदं । प.ि भाषन्तरं 17मिति भाष्यं व्यान्क्षाणेन कैयटेन, * अन्तरशब्दो विशेषवचन ? इति ध्याख्यातत्वात् । केचित्तु कर्मशब्दस्यादृष्टयत् चलनेऽपि रुढया रुढयोः परस्पर कलहायमनवेन रूढदुन्मेष भाबरूपहेतोः, न च पुण्यापुण्यलक्षण कर्मेति पूर्वभाष्ये अभिप्रेतस्मात् ब्रह्मा ते ब्रवाणीत्युपक्रम्येत्यादेः हेत्वन्तरत्वमुपपद्य इति वदन्ति । युक्तनन्तरमाह आदित्याद्यधिकाणानां पुरुषाणां कति वाक्यस्येति । 'यो वै बालाके एतेषा पुरुषाणां कर्ते 'ति वाक्यस्येत्यर्थ । आत्मशब्दोऽपि प्रयुक्त ति । यदि हि, ' आत्मा वा अरे द्रष्टस्य ’ इतिवत्, “य आत्मा स ' इति वेदितव्य निर्देशः स्य त्, तदा साधारणस्यात्मशब्दस्य विवक्षिविशेषे पर्यवसानं स्यात् । न चात्र तथ|नर्देशोऽस्तीति भावः। एतच्छब्दस्येति । केचित्तु कर्मसम्बन्धित्वमात्रस्यैवेति भाष्यम्, यस्य वैतत्क। इत्युत्तरभाष्यैकवाक्य मन्वानाः, एतच्छब्दस्य उक्तार्थपरत्वाभावे अनिष्टमाह कर्मसम्बन्धित्वमात्रस्यैवेतीति पाठमद्रियन्ते । न , यस्य वै-त् कभेत्यनेनैव हिरण्यगर्भादिदेवतविशेषधूमन्विनकृत्तजगत्कारणत्वं सिद्धयती;ि 'एतेषां के 'त्यस्य वैयर्थनित्याशेक्षा जगत्कर्तृत्वस्येति । ततश्च ५रस्परस हित्यादसङ्कोचसिद्धिरिति भावः । विनियोगादृष्टवत इति ! भोजना (कां) दृष्टवत इत्यर्थः । कर्मवचिपदलक्षणेति . कर्मसम्बन्धिवाचिपदलक्षणेत्यर्थः । जीवमुख्यप्राणलिङ्गान्नेति चेत् तब्द्याख्यातम् १-४-१७ ननु, न हि देवदत्तः'यज्ञदतपुत्र ! इत्युक्ते देवदत्तं प्रति पुत्रन्वेन यज्ञदत्तं प्रतिज्ञामातृत्वेन सम्बन्धः प्रतीयत इत्यस्वरसादाह – यद्वा लिङ्ग, ज्ञापकमिति ।