पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्रकाशिका (जगद्वाचेित्वाधिकरणम् १ ५९१ सूत्रेमुख्यप्राणलिङ्गमुपात्तमिति । ननु प्राणलिङ्गस्यपि जीवलिङ्गतया विवक्षितत्रे जीवलिङ्गादित्येव सूत्रणीयंम्; न तु जीवमुख्यप्राuलिङ्गदिति इतिं चेन्न - गोबली बदैन्यायेन जीवलिङ्गत्वाविशेषेऽपि प्राणासङ्कीर्तनस्य जीवलिङ्गान्तापेक्षया , प्राधान्यं दर्शयितुं पृथगुक्त्युपतेः । अयं हिमालू यहथुज्ञापकादियुक्त धूमज्ञापकस्यापि धूमद्वारा वह्निज्ञापकत्वेऽपि प्राधान्यविवक्षया पृथङ्नर्देशदर्शनादिति भावः । ननु न प्राणसङ्कीर्तनमात्रं जीवलिङ्गम् ; ऑतुि प्राणोपकरणवेन सम्बन्धः । न चांत्र प्रकरणे स श्रतः | अथास्मिन् 'प्राण एवैधां भवतीति प्राणस्य करणग्रामैकधाभावाश्रय स्वस्यैव प्रतीत्या प्राणस्य जीवोपकरणत्वस्याप्रतीतेरिति चेन्न-' अथास्मिन् प्राण' इति यधिकरणे संप्तम्यावेितिं पक्षे अस्मिन्निति संप्तम्यां इदशब्दनिर्दिष्टस्य 'प्राणाश्रयत्व प्रतिपादनात् प्राणभृत्वेन जीवस्यैव प्रसिद्धत्वात् प्राणांधारत्कीर्तनं लिङ्गं भवतीति नानुपपत्तिः । अत एव दुभ्वाचधिकरणे. प्राणाधांस्त्वं जीवलिङ्गयोपवर्णितम् । न्नु यथा श्रेष्टी स्वैर्मुक्त' इति प्रतिपादितभेोक्तृत्वादिरूपजीवलिङ्गपेक्षया, ' अथास्मिन् प्राण ? इति प्रतिपाद्यस्य प्राणाधान्त्बंकीर्तनस्य किं प्राधान्यम् ? प्रत्युत द्युम्बांद्यधि कारेण विशेषस्य संमर्थनयत्वात्; जीवाणंयोः सम्बन्धस्यांतिप्रसिद्धत्वाच ।। न तूपासनॉर्थत्वमप्यतिदेष्टव्यमिति भाव इति । तल्लिङ्गानन्यथासिद्धावेव तद्विशि ष्टपंनार्थस्वसंभवदिति भावः । ननु, ' ' प्रणशरीरबेहोपासनार्थे प्राणसङ्गीर्तनं लिङ्गे युज्यते ? इंतिं भाष्यमयुक्तम् । अनन्यथासिद्धांणलेङ्गोपन्यासे हि "एत दृशमुत्तरं वक्तुं युक्तम् ; प्राणलिंङ्गासद्भावस्य'प्रदर्शितत्वादित्याशक्याह प्राणलिङ्गस्य ब्रह्मपरत्वमुक्तमित्यर्थ इति । अन्यथासिद्धबह्मलिङ्गांनुरोधात् प्राणशब्दो ब्रह्मपरतया व्याख्यातव्य इति भाप्यर्थः । इतरत्तु अविवक्षितमिति भावः । जीवलिङ्ग निर्वहणाकांक्षामेिति । प्राणशब्दरूपंलिङ्गस्यं पूर्वसूत्रे निव्यूढत्वात् तदतिरिक्तजीव लिङ्गनिर्वहणाकांक्षायिर्थः । “जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वम् 'इतिभाष्यस्याप्येव मेवार्थः । ननु तदुक्तमिति सूत्रखण्डेनैव प्राणसङ्कीर्तनरूपलिङ्गस्यैव लिङ्गान्तरस्यापि निर्वाहसम्भवातं लिङ्गान्तरनिर्वाहाय सूत्रान्तरं किमर्थम् ? न च प्रकारान्तरण कम्'इति टीकाग्रंथों युक्त इति वाच्यम्-***ीचप्राणलिङ्गयोर्द्धयोरपि निर्वाहमुक्त्वा')