पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिना इत्याद्युक्त अन्थविरोधादिति चेत्-मैत्रः । उत्तरानेन निर्वाहवैषम्यनदर्शनेनेत्यादि अन्थेनान्यार्थमिति सूत्रस्यातिदेशसूत्रानिवत्यधिकाशङ्कापरिहारार्थत्वस्य ब्रक्ष्यमाण अन्यार्थे तु जैमिनिः प्रनव्याख्यानाभ्यामपिचैव मेके १-४-१८. प्राणस्य स्वापप्रबोधयोत्संभनादाह अनुपरनव्यापारप्राणंवत इत्यर्थ इति। प्राणानामभिरामन्त्रणाश्रवणं न प्राणस्य भोक्तृत्वाभावकृनम्, अपि तु प्राणव्यापारो द्रष्टव्यम् । किञ्च सुपुप्तिदशायां शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमिति तदानीमपि अनुपरतव्यापारात् प्राणादन्यत्वं दुनिमिति । तस्य ज्ञापनीयतां दर्शयितुं प्राणस्य व्यापारानुपरमोक्तिः । इति हि श्रुनिरिति । ततश्च , 'तै हं सुतं पुरुषमाजग्मतु' ििन कचिद्वष्यकोशे पाठो दृश्यते । स तु लेस्वक्नवधान इति भावः । प्राणा जीवा इति । न च, “स यदा प्रतिबुध्यत" श्येकवचनान्तनिर्दिष्टस्य जीवस्य तस्मिन्नेव वाक्ये, “एतस्मा दात्मनः प्राणा यथlयतनं विप्रतिष्ठन्त ? इति बहुवचनान्तप्राणशब्देन कथं निर्देश इति वाच्यम् - * अथ, यदुचैवास्मिन् शब्यं कुर्वन्ति, यदु च न , अर्चिषमेवाभि संभवन्तीत्यत्रास्मिन्नित्येकवचनान्तेन निर्दिष्टम्य, अर्चिषमभिसंभवन्तीति बहुवचनान्तेन निर्देशवत् ते धूमभिमम्भवन्तीति बहुवचनान्तनिर्दिष्टस्य, ' एष सोमो राजे 'त्येक वचनान्तेन निर्देशवच ईदृशवचनचैरूप्यस्य सोढव्यत्वादिति भावः । श्रुत्यन्तरेण तदुपपादयतीति | यद्यपि निष्क्रमणपादानत्वे श्रुभ्यन्तरं नोदाहृतम् – तथापि तदप्याभप्रेमेिति भावः । उपक्रमोपसंहारमध्यमेष्यति । यद्यपि. ब्रह्मा ते ब्रवाणीत्युपक्रमस्य ब्रह्मरत्वं सिद्धम् । यस्य वैaत्कर्मेत्यस्य च ब्रह्मपरत्वं जगद्वाचि त्यांदेति सूत्र एव साधिम् । सबान् पाप्मनो अपहत्येति उपसंहारस्यापि ब्रह्मापरत्वं सिद्धमेव । अश्वोपक्रमोपसंहाँ कम्प्यं ब्रह्मपरत्व एव; न जीवपरत्वे तथापि “एहि व्येव त्वा ज्ञापयिष्यामि । ते पाणावभिपद्य वत्राचा । तौ ह सुतं पुरुषमायतु रित्युपक्रमस्य यष्टिधातोत्थापनप्रतिपादकमध्यमस्य, * इदं शरीर मात्मानमनुप्रविष्ट आ लोमभ्य आ नखेभ्य । तद्यथा श्रेष्ठी वैर्मुक्त' इत्य टु संहारस्य च जीवविषयत्वावगमात्, प्रतर्दनविद्यायामिव उपसंहारे भूयसां लेिङ्गानामश्रवणlत्