पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जगद्वाचेित्वाधिकरणम् १-४-५) ५९३

  • सर्वान् पाप्मनोऽपहत्येत्युपसंहारस्य च , “ स यदा वेिजौ अथ हत्वाऽसुरान्

विजित्य सर्वेषां देवानां श्रेष्ठयं स्वाराज्यमाधिपत्यं परीयाय' इतिं पूर्ववाक्यश्रुत सुरजयस्वाराज्यादिव आपेक्षिकस्वैपापापहतिस्वाराज्यपरतयाप्युपपत्तेः स्वतन्त्रेण (स्वातन्त्रवेण?) जीवः प्रतिपाद्यत इत्यभ्यधिकोत्थानसम्भवादिति भावः । वस्तुतस्तु वैयधिं करण्यनिर्देशात् तन्न्यायो नावनरोति शङ्काभिप्रायः । अस्त्यवकाश इतेि । यद्यपि जीवप्रतेिोधनस्यान्यार्थत्वे प्रतर्दनविद्यान्योऽनपेक्षित एव ! जीवलेिङ्गस्य स्नाष्ट्रहननादिवत् जीवशरीरकपरमात्मनिष्ठतया योजनीयत्वात्-तथापि यथाकथञ्चिन् जीवलिङ्गान्यथसिद्धिरेव प्रतर्दनवेिद्यान्धाय इत्यभिप्रेत्य तथोक्तमिति । द्रष्टव्यम् पश्यतीत्यन्वयः । ततश्चाथशब्दोपत्रमं वाक्यम् । अथशब्दश्च पूर्वमकृतादर्थान्तर वाची सन् अर्थान्तरद्योतकः; तदाशब्दश्चाध्याहार्थे इति भावः । स्वप्नाभावा चच्छिन्नकालादिति । पुषुप्त्यवच्छिन्नकालादित्यर्थः । अपृष्टः करणग्रामाप्यथः कथमुच्यत इति । 'तदैन वाक् सर्वेनमभिः सहाप्येती ! त्यादिनेति शेष । क सुप्त इत्यर्थ इति । यत्र यदा जीव एध सुप्तः, तदा क थुप्त इति श्रुभ्यर्थ इति भावः । उपतिव्यापारं मन इत्यर्थ इति । मनस आदानं नाम मनो व्यापारोपरमसम्पादनम् ; अर्थान्तरस्यसंभवादिति भावः । अनेनेति । आदानस्य व्यापारोपरमसम्पादनरूपतथा " इन्द्रियजन्यज्ञानानामपि दानं तद्यापारोपरतिरू मेित्यर्थः । तेषां मनस्सापेक्षत्वादिति । मलस आदाने मनोव्यापारोपरतिरूपे पर्यवसिते सति तत्साहित्येन निर्दिश्यमानानां वगिन्द्रियादिजन्यज्ञानानामप्यादानस्य तादृग्र-स्यैव वक्तव्यत्वात् । इतरथा एकक्रियाथां साहित्यभ्ङ्गसङ्गात् । ततश्च मनो विषये यादृश आदानशब्दार्थः, ताट्टश एव प्राणविज्ञानेऽपीति भावः । यद्व। प्राणानां विज्ञाने 'ति श्रुतेरयमर्थः-प्राणादीनां वागादिना यद्विज्ञानं स्वस्वविषय ग्रहणसामध्यपादनं मनोव्यापाररूपं सामथ्र्यम्, तेन सह मन आदाय = नेिव्यपारं मनः कृत्वेत्यर्थ । एतत्परतया प्राणशब्दवाच्येत्यादिग्रन्थोऽपि योजनीयः । ज्ञानेन सह मन आदायेति वक्तव्ये मनसा सह इत्युक्तिः फलितार्थकथनपरा । अतश्च श्रुत्या कण्ठोतेन्द्रिथव्यापारोपरमे फलितत्वोक्तिर्न विरोध इति द्रष्टव्यम् । 75