पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एव भवः। रमृतमुपाव ' इन्त् िसामानाधिकरण्यनिर्देशाभावादि त्यर्थः । ननु * तदभावों नाडीषु तच्छूतेः ? इत्यत्र, *तद्यत्रैतत् समस्तः संसरुः स्वप्ने न विज्ञानानि, आसु तदा नाडीषु मृप्तो भवती ' ति वाक्यवशात् नाडीनां युप्तिस्थानत्ववर्णनात्, “अर्थ था ता हृदयस्य नाडचस्ताः पिङ्गलस्याणिग्नतिष्ठन्ति शुहस्य नीलस्य पीतस्य लोहिताय ?' इत्यस्य इहापि प्रत्यभिज्ञानात् नाडीग:मपि सुषुप्याधारत्वमेव । ततश्च , ' एतत् बालाके पुरुषोशयिष्ट ? इति सुषुप्तिस्थंiन प्रक्षः ; * य एषोऽन्तन्य आकाशातस्मिन् शेते' इति वाजसनेयके सुषुप्तौ शयनशब्दप्रयोगात् । 'क वा एतदभूत्' इति एकधाभावप्रक्षः ! तल प्रथमप्रक्षस्य, | “हिता नाम ! इत्यादि उत्तम्; ? ! * आयु तदा भवति, यदा खुप्तः स्वप्नं न कथञ्चन श्यती' ति बदाताशब्दयोः अन्वयस्य युक्तत्वात् । द्वितीयप्रश्स्य प्राण एवैकधा भवती' ति उत्तमिति किं न स्यादिति चेत्-सत्यम् । नाडीनां सुषुप्तिस्थानत्वं समर्थितम् । अपि अत्र, 'हिता नाम नाड्य ' इति श्रूयमाणl नाङयस्ता इत्यत्र प्रमाणाभावात्, प्रत्युतस्मिन् प्रकरणे , “ अश् यदा सुषुप्तो भवति यदा न कस्थ चन वेद, - हिता नाम नाइयो द्वासप्ततिसहस्राणि हृदयापुरीतः मभिप्रतिष्ठन्ते – अभिः प्रत्यवमृष्य पुरीतति शेत' इति सुषुप्तिकाले पुरीतति शयनं तत्पूर्वकाले हितनामकनाडीसञ्चरणमिति स्पष्ट प्रतिपादनात् हितानामकनाडी प्राप्तः सुषुप्तिसमये असम्भवात् स्वभमझोत्तरत्वमेव, नाडीष्वित्यस्येति सिद्धम् । नन्वस्मिन्नधिकरणे पुरुषस्य वेदितव्यतया उपन्यासेन प्रधानपूर्वपक्षस्यैवानु त्थानात् कथमुपसंहारे, न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्येति भाष्यमित्याशङ्कयाह-प्रधानोपादानमिति । इति जगद्वाचित्वाधिकरणम् (५)