पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहदारण्यके षष्ट, “ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः, मैलेवी कात्यायनी चेति । तोई दैत्रेयी ब्रह्मवादिनी बभूव; स्त्रीशैवं तर्हि कात्यायनी । अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन्; 'मैत्रेयी 'ति होवाच याज्ञवल्क्यः प्रश्रजिष्यन् वा' अरे अहमस्मात्शनानि । हन्त ते अनया कात्यायन्या अन्नं करवाणी' ति । सा होवाच मैत्रेयी, 'यन्नु म इयं भगः स पृथिवी वितेन पूर्णा स्यात्, स्यां न्वहं तेनामृता, आहो नेति । नेति होवाच याज्ञवल्क्यः 'यथैनोपकरणछतां जीवितम्, तथैव ते जीतिं स्यात् । अमृतत्वस्य तु नाऽऽशास्त वितेनेति । सा होवाच मैत्रेयी, येनाहं नामृता स्यम्, विमहं तेन कुर्याम् । यदेव भगवान् वेत्थ, तदेव मे ब्रूहीति । स होवाच याज्ञवल्क्यः , 'प्रिया खलु नो भवती सती प्रिथमवृधन्, हन्त तर्हि भवति ते एतद् व्याख्यास्यसि ते । व्याचक्षाणस्य तु मे निदध्यास्स्वेति । स होवाच , ' न वा अरे ययुः कामाथ. पि मियो भवति । आत्मनस्तु कामाय पतिः त्रिो भवति । न वा' अरे जायाया कामाय जाया मिया भवति । अत्मनस्तु कामाय जामा यिा भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति- 'ध अरे वित्तस्य – न वा अरे पशूनां - न वा अरे भूतानां – न वा अरे संवैस् .. आत्मा या अरे द्रष्टव्यः श्रोतव्यो निदिध्यातिव्यः । मैत्रेयात्मन्यात्ननि खल्वरे दृष्ट इदं सर्वं विदितम् । ब्रह्म तं परादात् येोऽन्यलात्मने ब्रह्म वेद । क्षत्रं तं परादात् योऽन्यत्रात्मनो क्षलं छेद । लोकास्तं पराटुः, योन्यत्रात्मनो लोकान् वेद । देवास्तं वेदान्तं-भूनि तै-सर्वे तं परदात् योग्यलात्मनः सर्वे वेद । इदं ब्रह्म, इदं क्षत्रम्, इमे लोकाः, इमे वेदाः, इमानि भूतानि, इदं सर्वम्, यदयमात्मा । स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय दुन्दुमेस्तु ग्रहणेन दुन्दुभ्याधातस्य वा शब्दो गृहीतः - स यथां शङ्कस्य