पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९८ श्रीशङ्करामानुजमुनिविरचिता शर्मपरवशस्येत्यादिना । खवाक्यत्वज्ञापनायेति । स्ववाक्यत्वात् प्रयुक्त इत्यर्थः । स्वतन्त्रस्यापर्यनुयोज्यत्वादिति भावः । ततश्च स्ववाक्थत्वज्ञाफ्नस्य किंप्रयोजनमिति न चोदनीयम् । न तु देवादिदृष्टिनिषेध इति । आत्मस्वरूप इति शेषः । प्रागुक्तहेतुनिबन्धनस्यादिति । ब्रहात्मकत्वस्य प्रागुक्तत्वात् भेदनिधिः अब्रा त्मकमेदनिषेध इत्यर्थः । यत्र हि देहात्मवित्रेकं प्रकृत्य ज्ञानैकाकारत्वेनात्मनामैक्यं प्रतिपाद्यते, तत्र श्रथमाणस्य भेदनिषेधस्यैव देवादिभेदनिषेधत्वमिति भावः । मैनेयत्राह्मणानाभनेकत्वादिति । चतुर्थे ठे च मैत्रेयीब्राह्मणस्य दर्शनादिति

द्रष्टव्यम् भाप्ये प्रििनयतदेशकालस्वरूपपरिभामिति । लोके हैि किञ्चिद्वस्तु कसिंश्चिद्देशे कस्मिश्चित् काले कञ्चित् युरुषविशेषं प्र ितारतम्येन प्रियतमतानु भवतीत्यर्थः । परतन्त्रो भोक्तः ॐक्त इति । स्त्रेष्ठनेित्यर्थे प्रीतिं कुर्वन् स्वातन्त्र्यं लभते । परेष्टनेित्यर्थे मीतिमतः पांस्तन्ञ्श्रमवश्यम्भवीति भावः । भोक्ताः पुंक्त इति । प्रियशब्दस्य क्षेोमस्थैकत्वात् भोक्तृत्वमपि सिद्धमेव । uत्यु: कमाय पतिभोग्य'इत्युते, पत्युः कामाय पतिर्मुक्त' इत्यस्य लाभादिति भावः। आत्मशब्दवैपरीत्याभादादिति । आत्मशब्दवै प्याभावादित्यर्थः । तस्मात् जी त्यादिसूत्रन्नथानुरोधेन. जीवाविशब्दमपि शब्दस्य वा आत्मशब्दद्वयस्य । जीवचित्वाश्रयणापेक्षया आत्मशब्द्रथस्यापि परमात्मपरत्वसमर्थनस्वरसस्य, तत्परत्वाश्रयणमेव युक्तमिति भावः । अथैकरूप्यवर्ण युक्तमिति । भवन्तीति पतिजायादिषु पियत्वापाद्कवेन आनन्दरूपत्वसमर्थनपरत्वम्, आत्मन कामायेति वाक्यस्य न युज्यते । पतिजायादिषु कदाचित् प्रियस्वापादनेनानन्द रूपत्ववत् कदाचेिदयित्वापादनेनानानन्दरूपत्स्यापि अङ्गात् । किश्व, 'न च। अरे पटुः कामाये' ति वाक्यानां परमात्मविष्यत्वे प्रसिद्धियोतको वैशब्दोपि न सङ्गच्छते । न हि परमात्मेच्छाधीनं यज्ञिायादीनां प्रियस्वमिति लोकसिद्धम् ।