पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ श्रीरङ्गरामानुजमुनेिविरचेिता पुरुषो दृश्यत इत्यक्षिविद्यायां शब्दोऽर्थतश्च प्रसिद्धिर्दष्टव्था। साधकान्तरप्रदर्शन पमिदं सत्रमिित । ननु चक्षुषि िशतििनयमनादिकं मिलितं परमात्मत्वसाधकम् उत स्थितिमात्रम् ? नद्यः, स्थितिनेियमनादेमिलितस्य परमात्मत्वसाधकत्वेऽपि य पो ऽक्षिणीति वाक्ये मिलितस्याश्रवणात् । न द्वितीयः, स्थितेिमास्रस्थ परमात्मव्यतिरिक्त प्वपि सत्वेन तदसाधारणत्वाभावात् । अतः पूर्वपक्षेोक्तयुक्तयन्यथासिद्धिपरत्वमेव वक्तयमिति चेन्-उच्यते, उत्तरत्र सूत्रार्थनिष्कर्षावसरे श्रुत्यन्तरप्रदर्शन्मुखेन स्ववाक्यस्थशङ्कापरिहारपरं द्वितीयसूत्रमिति आचायैरेव वक्ष्यमाणत्वान्न तत्राग्रहः । सुखबिशिष्टाभिधानादेव च १-२-१५

  • उपकोसलो ह वै कामलायनस्सत्यकामे जाबाले ब्रह्मचर्यमुवास, तस्य ह

द्वादशवर्षाण्यग्रीन् परिचचार । स ह मान्यान् अन्तेवासेिनस्समावर्तयंस्तं ह स्मैव न समावर्तयति । तं जायोवाच तप्तो ब्रह्मचारी कुशलमीन् पर्यचारीत्, म त्वाऽमय प्ररिप्रवोचन् अब्रह्मसा इति । तस्मै हाम्रोच्यैव प्रवासंांचक्रे, स ह व्याधिनाऽनशितुं दधे । तमाचार्यजायोवाच-ब्रह्मचारिन् अशान किं नु ना सीति, स होवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यय: व्याधिभिः प्रतिपूणोंऽ स्म, नाशिष्यामीति । अथ हाशयस्ममूदिरे, ततो ब्रह्मचारी कुशलं न पयेचरीत् हन्तामै प्रब्रवामेति । तस्मै होचुः, प्राणो ब्रह्म कं ब्रह्म खं ब्रहेति । स होवाच-विजानाम्यहं यमाणो ब्रह्म कं च तु खं च न विजानामीति । ते होचुः, यद्वाव कं तदेव स्वम्, यदेव खं तदेव कमिति. प्राणं च हास्मै तदाकाश चोचुः । अथ हैन गार्हपत्योऽनुशशास । पृथिव्यभिन्न मादित्थ इति । य एष आदित्ये पुरुषो दृश्यते, सो हमस्मि स एवाहमभ्मीति । स य एमेवं विद्वानुपास्ते, अपहते पाकृत्वाम्, लोकीभवति, सर्वमायुरेति, ज्योग्जीवति, नास्यावरपुरुषः क्षीयन्ते, उप वयं तं भुजामोऽस्मिंश्च लोके अमुष्मिश्च य एतमेवं विद्वानुपास्ते ! अथ हैनमग्वाहार्थपचनोऽनुशास, आपो दिशे नक्षत्राणि चन्द्रमा इति। य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि स एवाहमस्मीति । स य एतमेवं विद्वानुपास्ते, अपहते पापकृया लोकीभवति, समायुरेति ज्योग्जीवति नास्यावर पुरुषः क्षीयन्ते । उपयं वतं भुजामोगिश्च लोके अमुमिश्च य एतमेवं विद्वानु पास्ते ) इत्यादि पूर्ववत् । “ अथ हैनमाहवनीयोऽनुशारा, प्राण . आकाशी