पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता भावः । यादवप्रकाशेोक्तयोजनाव्यावृतिरिति । प्रतिज्ञासिद्धेरित्यादिसूत्रत्रयार्थोऽपि सूत्रकाराभिमत इति यादवप्रकाशयेोजनव्यावृत्तिरित्यर्थः । प्रतिज्ञासिद्धेर्लिङ्गमाश्वरथ्य: १-४-२०. जीबवाचिशब्देन परमात्माभिधानस्य जीवपरमात्मैक्यसूचकतया तङ्गित्वेऽपि एकविज्ञानेन सर्वविज्ञानपतिज्ञोपपादकत्वाभावादाह – एकविज्ञानेन सर्वविज्ञान प्रतिज्ञोपपादकेति । ननु जीवात्मशब्देन परमत्माभिधानस्य प्रागप्रस्तुततया तछभ कथमित्याशैक्याह – हेतुबशादिति । योग्यतावशादित्यर्थः । ततश्च कविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादकार्यकारणभावकृत्यैव्यदृढीकरणाथ जीवाविशदेन परमात्मा भिधानमिति सूत्रार्थे । अयं यादवप्रकाशपक्ष इति । श्राइमश्धमतस्य सूत्र कारानभिमतत्वात् एतत्पक्षस्याप्यनभिमतत्वमिति भाव । कार्यान्मनेति । कार्थात्मना रणात्मना च बर्तमानयोजीवब्रह्मणोः कार्यरबकारणत्वात्मना भेदः, सत्वादिना अभेद इत्यर्थ । उत्क्रमिष्यत एवंभावादियौडुलोमेि १-४-२१.

  • आमुक्तमेद एव स्यात् जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति

भेदद्देतीरभावः । इति पाञ्चरत्रिकमलमस्मिन् सूत्रे उपन्यस्य " इति यत् वाच स्पतिनोक्तम्, न तत्र मूलं पश्यामः । ननु यादवभिमतस्य स्वाभाविक भेद ?;पक्षस्य पूर्वमेव वृषिततया शङ्कर भास्करभतयोरेव दुषयिषितत्वात् तन्मते स्वाभाविकभेदानङ्गीकारात् स्वाभाविकौ पधिार्षिकल्पोऽस्मिन् सूत्रेऽनुचित इत्याशक्याह संभावितयोः पक्षयोः पराभिमत मिति । अतः [उपाधेः पारमाथ्यापारभाथयपक्षद्वयेऽपीतेि.| भास्करशंकर क्षद्वयेपीत्यर्थः । ब्रह्मण्यच्छेध इति । ब्रह्मस्वरूपे छित्वा सम्बन्धाभावात् स्वरुपमास्र सम्बन्धित्वादुपाधेः, हेयोपाध्याश्रयैक्यप्रतिसन्धानस्य जीवपरयोविशिष्टत्वात् जीवेश्वर विभागाभावप्रसङ्गादित्यर्थः । तर्हि कथमभिनिtपतिश्रतिरितेि । अभिनिष्पत्ति शब्दस्यापूर्वरूपप्रादुर्भावे सिद्धत्वादिति भाव । न कचिदयस्तीति । उत्कट