पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ श्रीरङ्गरामानुजमुनिविरचिता वैविध्यप्रदर्शनार्थमित्येव वक्तव्ये, * वृत्तिविशेषा बहवो दर्शिता भवन्ती । ति कथमुच्यते ? न हि म्पर्शदिशब्दा वृत्तिविशेषपर ! तथा हि सति अनुवृत्त मयनत्वन्नाम तदुपादातृत्वमिति शो नाश्रयणीयः स्यादिति चेत्-सत्यम् । वृत्तिविशेषा बहवो दर्शिता भवन्तीत्येतस्य फलितार्थकथनरूपतया अदोषात् । सैन्धवखिल्य इति वान्यस्यापीति । चतुर्थगतस्यापीत्यर्थः । तस्येति । तादृशप्रेमास्पदस्येत्यर्थः । उद्बुद्धस्येति । असङ्कचितज्ञानस्येत्यर्थः । श्रुत्यन्तरार्थः प्रत्यभिज्ञानादिति । “न संज्ञास्ति ,” “न स्मरन् ! इत्यनयेरैकाथ्र्यादिति भावः । स्वाभाविकत्वं फलितमिति । उपाध्यनुतेरिति भावः । समित्येकीकार इति । संज्ञास्ती ? यत्रेत्यर्थः । ज्ञाननित्यत्ववचनाचेति । न विद्यते उच्छित्तिर्विनाशो यस्य तदनुच्छित्ति ; ज्ञानम् । अनुच्छिति धर्मो यस्य सोऽयमनुच्छितिधर्मा इति बहुत्रोहिगर्भबहुीहिणेत्यर्थः । स्खनिष्ठत्वभ्रमानुवाद इति । आत्मानं स्वनिष्ठ भन्वानः स्वनिष्ठत्वेन.भिमन्यमानेन करणेन स्वनिष्ठत्वाभिमानविषयं विषयं पश्यतीत्यर्थः । कर्तृकरणकर्मसु स्वनिष्ठत्वभ्रमोऽनुवर्तन इत्यर्थ । खनिष्ठार्थान्तरदर्शनं न स्यादिति । ब्रह्मस्वरूपानवभासे ब्रह्मामकृत्वदर्शनासंभवात् अब्रह्मात्मकार्थान्तरदर्शनं स्यादित्यर्थः । अत्र, ‘येनेदं विजानाती' 'ति वाक्यस्य, “ग्राहकादि जगत् सर्वे येन कूटस्थसक्षिणा । लोकः सर्वो विजानाति जानीयातू केन तं वद' इति सुरेश्वरवर्तिकोक्तप्रकारेण, येन सात्रूिपेण लोकः सर्वो विजानाति, तं केन विजानीयात्; स केनापि दृश्यो न भवतीत्यर्थ इति पैरव्याख्यातम् । तत्रानुपपति माह – अन्यथा आत्मा वा अरे द्रष्टव्य इत्यादिना । अन्यथा केवलदुव बोधत्वे कथित इत्यर्थः ! प्रकारो व्युद्स्यत इति । व्रणीति शेषः । ग्रहणानर्ह इति । ततंश्च, * न गृह्यत’ इत्यनेन न पैौनरुक्त्यमिति भाव । नन्वचित्मङ्गे विद्यमाने कथमचित्पङ्गनिषेध इत्यत , आह न ह्यचित्सङ्गोस्येति । पूर्ववाधयेन पुनरुक्तीति । 'येनेदं विजानाति तं केन विजानीयात्', 'विज्ञातारमरे केन विजानीयात् 'इत्यनयोः पौनरुक्त्यमिति भावः । उपायान्तरनिषेधपरमिदमिि । अत्र विजानीयादित्यनेन मुक्तिकालीनब्रह्मानुभव उच्यते । ततश्ध उपासनभन्सरा